________________
२५९
उद्देशकः-७, मूल- १७३, [भा. ३०१४] सिध्यति,नकेवलंन सिध्यति, किन्तुययादेवतयासूत्रमधिष्ठितं,साकालातिक्रमेणपठनतःक्षाम्यन्ती प्रान्ता वा काचिद्देवता अकाल अकालपठनलक्षणं च्छिद्रं अवाप्यावध्वं संदध्यात् । अथ कथं ज्ञायते सूत्रंदेवतयाधिष्ठितमत आह[भा.३०१५] सलक्खणमिदंसुत्तंजेणसव्वन्नुभासियं ।
सव्वंच लक्खणोवेयंसमहिठंतिदेवया। वृ- इदमधिकृतं सूत्रं सलक्षणं येन कारणेन सर्वज्ञेन भाषितं, सर्वमपि च लक्षणोपेतं वस्तु जगति देवताः समधितिष्ठन्ति, ततोज्ञायतेसूत्रमपिदेवताधिष्ठितं । अन्यच्च[भा.३०१६] जहा विज्जा नरिंदस्सजं किंचिदपिभासियं ।
विजाभवतिसाचेह देसे काले यसिज्झइ।। वृ-यथा विद्या नेन्द्रस्य विद्या चक्रवर्तिनो यत्कञ्चिदपिभाषितं विद्या भवति, सा चेह जगति देशे कालेवा सिद्ध्यति, नकालाधुपचारमन्तरेण तथा[भा.३०१७] जहा यचक्किणोचकं पत्थिवेहिं विपुजइ ।
तया वि कित्तणंतस्स जत्थ तत्थन जुज्जति ।। वृ-यथावाशद्बो दृष्टान्तान्तरसूचने, चक्रिणश्चक्रवर्तिनश्चक्रमाज्ञापार्थिवैरपिसर्वैः पूज्यते,नचापि तस्य चक्रस्य यत्रतत्र वाकीर्तनं संशब्दनं पुज्यते । उक्तौ दृष्टान्तवुपनयमाह[भा.३०१८] तहेहठ्ठगुणोवेया जिनसुत्तीकायवती।।
पुजतेनय सव्वत्थती सज्झायाओ जुज्जती ।। वृ-तथातेन प्रकारेणइहजगतिवाक्सूत्रीकृताअष्टगुणोपेता वक्ष्यमाणनिर्दोषत्वाद्यष्टगुणसमन्विता सर्वैरपि सुरासुरमनुजैः पूज्यते, न च सर्वतः देशे काले वा तस्याध्याता युज्यते किन्तु यथोक्त एव देशे कालेच, ।सम्प्रतितानेवाष्टौ गुणानाह[भा.३०१९] निदोसंसारवंतंच हेउजुत्तमलंकियं ।
उवनीयं सोवयारंच मियं महरमेव य ।। वृ-निर्दोषं द्वात्रिंशतापिदोषैर्विनिर्मुक्तं, सारवत्बह्वर्थमधिकृतव्यवहारसूत्रवत्, हेतवोऽन्वयव्यतिरेकलक्षणास्तैर्युक्तम्, अलंकृतमुपमाद्यलंङ्कारोपेतं, उपनीतमुपनयोपसंहतं, सोपचारं, मितं परिमिताक्षरं, मधुरंललिताक्षरपदाद्यात्मकतया श्रोत्रमनोहारि, [भा.३०२०] पुव्वले अवरतेय अरहा जेनभासई।
एसावि देसना अंगेजंचपुव्वुत्तकारणं ।। वृ- येन कारणेन भगवानर्हन् पूर्वाह्नेऽपराह्ने च (भाषते) एषैव भगवतो देशना अङ्गे निबद्धा, तस्मादुद्घाटायां पौरुष्यांन पठनीयं, नाप्युद्देष्टव्यम् । यच्चपूर्वं निशीथाध्ययने उक्तं कारणंतत्रोदाहरणं लक्षणंतस्मादप्यकालेन पठनीयं, नाप्युद्देष्टव्य मितः संध्या [श्रद्धे] कालेन पठनीयं ।यत आह[भा.३०२१] रती दिनानमज्झेसुउभयतोसंज्झतोरवि ।
____चरंतिगुज्झगाकेईतेन तासिंतुनोसुयं ।। वृ-रात्रिदिनमध्ययोः प्रातः सन्ध्यायां विकालसन्धायांचेत्यर्थः । तथा उभयोरपि सन्धयोर्मध्याह्वसन्ध्यायामर्धरात्रासन्ध्यायांचेत्यर्थः ।येन कारणेन केचित्गुह्यकाव्यन्तरविशेषाश्चरन्तिपरिभ्रमन्ति,
२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org