________________
२५८
व्यवहार-छेदसूत्रम् - २- ७ /१७२
मधिकरणं तंत्र नीत्वाधिकरणस्य विध्यापनं करुतः । अथ लज्जया भयाद्वा गुरुणामशिष्टमभवत् द्वयोश्च पक्षयोर्मध्ये एकतरस्य पक्षस्य निर्गमस्तत इदं कर्तव्यम् ।
[भा. ३००९ ]
आसन्नमाणावाए अनवाहे वा गणहरागम्म । जननाय अविक्खामण आणाविज्जन्नहिं वावि ।।
वृ- यद्यासन्नं निर्भयं च ततस्ता निर्गताः संयत्यः स्वगणेन सह आनाय्यन्ते अथ सापायं ततस्तासां गणधर आगच्छति । ततस्ताः संयत्य आनीता गणधरो वा एक आगतो यत्र जनज्ञातं भण्डनमभूत् तत्रानाप्यन्ते । अन्यत्र वा आनाय्य च परस्परमभिक्षमणं कार्यं । अथ दूरेण गतास्तर्हि वृषभाः समागत्य संयता क्षमयन्ति ।
मू. (१७३) नोकप्पइ निम्गंथाण वा निम्गंथीण वा वितिगिठ्ठे काले सज्झायं उद्दिसित्तए वा करेत्तए
वा ।
वितिगिठ्ठे खलुपगयं एगंत्तरितो य होइ उद्देसो । अव्वितिगिठ्ठविगिद्धं जह पाहुडमेव नो सुत्तं ।।
वृ व्यतिकृष्टमिति खलु प्रकृतमनुवर्तमानमस्ति दिग् सूत्रादव्यतिकृष्टे काले उदघाटायां पौरुष्यामित्यर्थः स्वाध्यायमुद्दिष्टुं वा कर्तुं वेति सूत्राक्षरार्थः । सम्प्रति भाष्यविस्तरःलहुगा यस पक्खमी गुरुगापरपक्खउद्दिसंतस्स । अंगंसुखंधं वा अज्झकयणुद्देसधुतिमाई ।।
[भा. ३०११]
[भा. ३०१०]
वृ- यदि विकृष्टे उद्घाटा पौरुषीलक्षणे सपत्त उद्दिशति संयतः संयतस्योद्दिशतीत्यर्थः । तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः परपक्ष संयतस्य संयती संयत्याः संयतस्तत्र संयतः संयत्वाः उद्दिशति कारणे वा संयती संयतस्य तदा प्रायश्चित्तं चत्वारो गुरुकाः । अथ किमुद्दिशत एवं प्रायश्चित्तमत आह- अङ्ग श्रुतस्कन्धमध्यमध्ययनमुद्देशं स्तुतिमादिशब्दात् सम्बन्धात्तत्र स्तुतिस्तवयोर्विशेषमभिधित्सुराह
[भा. ३०१२] एगदुगे तिसलोका कतीस अन्नेसि होइ जा सत्त । देविंदधयमादी तेनं तु परं थया होइ ।।
वृ- एक श्लोका द्विश्लोका त्रिश्लोका वा स्तुतिर्भवति, परतश्चतुः श्लोकादिकः स्तवः । अन्येषामाचार्याणां मतेन एक श्लोकादि सप्तश्लोकपर्यन्ता स्तुतिस्ततः परमष्ट श्लोकादिकाः स्तवाः, | यथा देवेन्द्रस्तवादयः । आदिशब्दात्कर्मस्तवादि परिग्रहः । अथ व्यतिकृष्टे काले उद्दिशतः पठतो वा को दोषः ? अठहा नाणमायारो तत्थकाले य आदिमो । अकालज्झाणासोउ नाणायारो विराहितो ।।
[भा. ३०१३]
बृ-ज्ञानाचारोऽष्टधाऽष्टप्रकारः । काले विनए इत्यादि प्रागुक्तलक्षणस्तेषु वाष्टेसु ज्ञानाचारेषु मध्ये काले इत्यादि यो ज्ञानाचारः । स चाकालाध्यायिना ज्ञानाचारो विराधितः न केवलमयं दोषः । कालादि उवयारेण विज्जासिज्जए विना देइ ।
[भा. ३०१४]
रंधे वा अवद्धसं साव अनावसतेहिं । ।
वृ- कालाद्युपचारेण विना विद्या न सिध्यति न केवलं न सिध्यति । किन्तु कालादि वैगुण्यलक्षणे रन्ध्रे छिद्र सति साधिकृतविद्याधिष्ठ्यऽन्यावाक्षुद्रदेवता तत्रावसरे अवध्वंसं दधा (दा) ति । एष दृष्टान्तेऽयमुपनयो व्यतिकृष्टे काले सूत्रे उद्दिश्यमानेन पठ्यमानेन वा सूत्रं निर्जरा फलदायितया न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org