________________
उद्देशक :
:-४, मूल- १०४, [भा. १८११ ]
संसग्गिहमि इमंमिलोए, सा भावना तुज्झ वि मा हवेज्जा ।।
वृ- न सन्ति तत्र साधवो विविक्ता एकान्तसंविग्नाः, किन्तु अवसन्नकीर्णोऽवसन्नव्याप्तः खलु स कुदेशः, अयं च लोकः संसर्गिहार्यः संसर्ग्याहियते, संसर्ग्यनुयायी भवति तथा स्वाभाव्यात् । ततः संसर्गिहार्येऽस्मिन् लोके वर्तमानस्य तवापि सा अवसन्नभावना मा भूदिति तत्रन गन्तव्यम् शय्याद्वारमाह[ भा. १८१२] सेजान संति अहवेसणिज्जा, इत्थी पसुंपंडगमादिकिन्ना । आउत्थमादीसु य तासु निच्चं ठायंतयाणं चरणं न सुज्झे ।।
२३
तत्र शय्या न सन्ति अथवा एषणीया न विद्यन्ते, यदि परमात्मकृताः स्युर्यदिं वा स्त्रीपशुपंडकाद्याकीर्णाः सन्ति, तासुचात्मोत्यादिषु आत्मकृतादिषु नित्यं सर्वकालं तिष्ठतां चरणंन शुध्यति चारित्रशुद्धिर्नोपजायते । । वैद्यादिद्वारचतुष्टयमाह
[ भा. १८१३] वेज्जा तहिं नत्थि तहोसहाइं, लोगो य पाएण सपच्चणीओ । दानाइ सन्नी य तहिं न संति, साणेहिं किन्नो सह लूसएहिं । ।
वृ-तत्र वैद्यास्तथा औषधानि च न सन्ति लोकश्च प्रायेण तत्र सप्रत्यनीकः दानादिप्रधानाश्च संज्ञिनः श्रावकास्तत्र न सन्ति तथा श्वभिः स लूषकैश्चौरैः कीर्णो व्याप्तः ।
विहारक्षेत्रद्वारे आह[ भा. १८१४ ]
अनूवेसंमि विचारभूमी विहारखेत्ताणि य तत्थ नत्थी । साहूसु आसन्नट्ठिएसु तुझं, को दूरमग्गेण मडप्फरो ते ।।
वृ- यत्र त्वया गन्तव्यम् तस्मिन् अनूपदेशे सजले देशे विचारभूमिर्नास्ति, नापि तत्र सन्ति विहारयोग्यानि क्षेत्राणि, अन्यच्च साधुष्वासन्नस्थितेषु तब को दूरमार्गेण मडप्फप्परो गमनोत्साहः । । तदेवमृतुबद्धकालविषयं सूत्रं भावितम् । अधुना वर्षावासविषयं भावयति
[भा. १८१५]
वासासुं अमणुन्ना असमत्ता जे ठिया भवे वीसुं ।
तेसिं न होइ खेत्तं अह पुन समनुन्नय करेति ।।
तो सिहोति खेत्तं को उपभूतेसि जो उरायणिओ । लाभो न जो तत्था सो सव्वेसिं तु सामन्नो ।।
वृ- वर्षासु वर्षाकाले ये अमनोज्ञाः परस्परोपसम्भद्विकला असमाप्ता आभाव्यमसमाप्तकल्पत्वात् । अथ पुनः सुखदुःखादिनिमित्तं समनोज्ञतां परस्परोपसम्पदं कुर्वन्ति, ततो भवति तेषामाभाव्यं क्षेत्रं परस्परोपसम्पदा समाप्तकल्पीभूतत्वात् । अथ तेषां कः प्रभुः ? उच्यते, यो रात्निको रत्नाधिको यस्य पर्यायाधिकतया वन्दनादीनि क्रियन्तेस तेषां प्रभुः, लाभः पुनर्यस्तत्र भवति स सर्वेषां सामान्यः साधारणः सर्वेषामप्याचार्यत्वादुपाध्यायत्वाद्वा ।।
[ भा. १८१६ ]
[ भा. १८१७ ] अहव जइ वीस वीसं ठियासु असमत्तकप्पिया हुज्जा । अन्नो समत्तकप्पी एज्जाही तस्स तं खेत्तं ॥
वृ- अथवा असमाप्तकल्पिका यदि विष्वक् विष्वक् स्थिता भवेयुः, अन्यः समाप्तकल्पी समाप्तकल्पोपेतः पश्चादागच्छेत् तस्य तदा भवति क्षेत्रम्, नेतरेषां पूर्वस्थितानामपि असमाप्तकल्पत्वात् ।।
[भा. १८१८ ]
Jain Education International
अहवा दोन्निव तिन्निव समगं पत्ता समत्तकप्पीओ ।
For Private & Personal Use Only
www.jainelibrary.org