________________
२५६
व्यवहार-छेदसूत्रम्-२-७/१७१ यदि कथमपि साधिकरणो म्रियेऽहं ततो नाराधको भवामि, । तस्मात्तं गत्वोपशामयामि एवं जातपुनरावृत्तिना यत्कर्तव्यं तदाह[भा.२९९७] गंतुंखामेयव्वो अहवा न गच्छेजमेहिंदोसेहिं ।
नीयल्लग उवसगो, तहियं तस्स होज्जत्त ।। वृ-तेन जातपुनरावृत्तिना यत्रोत्पन्नमधिकरणंतत्रगत्वाशमयितव्योऽथवा एतैर्वक्ष्यमाणैर्दोषैस्तत्र नगच्छेत्यत्रोत्पन्नमधिकरणं, कैर्दोषैरित्यत आह-निजकाः स्वजनास्तस्यतत्रविद्यन्ते,ततस्तत्रगतस्य तैरुपसर्गः क्रियते । तथा[भा.२९९८] सो गामो उठिओहुजा अंतरा वावि जनवतो ।
निण्हगमनंगतोवान तरइहवाविपडिचरती ।। वृ- यत्र ग्रामेऽधिकरणमुत्पन्नंस ग्रामउत्थित उद्वसीभूतोऽथवा अन्तरा जनपदउत्थितो यदिवा येन सममधिकरणमजायत, स निण्हवगणं प्रविष्टवान् । अन्यत्र गत इतरो वा ग्लानो जातस्ततो गन्तुं न शक्नोति, अथवाग्लानं प्रतिचरति; [भा.२९९९] अब्भुजयं च पडिवजे भिक्खादिअलंभो अंतर तहिं वा ।
रायदुठं उमंअसिवंवा अंतरतहिंवा ।। वृ-अथ वा सोऽधिकृतः क्षमयितुमना अभ्युद्यतं विहारं प्रतिपत्तुकामो लग्नं प्रत्यासन्नं ततो गन्तुंन शक्नोति, ।अथवान्तरा अपान्तराले तत्रवायत्राधिकरणमुत्पन्नंभिक्षाया अलाभो, यदिवान्तरातत्रवा राजद्विष्टमवमौदर्यमशिवं वा। [भा.३०००] सबरपुलिंदादिभयं अंतरतहियं च अहव हुञ्जहि ।
एएणकारणेणंवच्चंतकंपिअप्पाहे ।। वृ- अन्तरा तत्रवाशबरभयं पुलिन्द्रभयमादिशद्वात् स्तेनम्लेच्छादिभयपरिग्रहो अथवा भवेत्, तत एतैः कारणैस्तत्र गन्तुमशक्नुवन् यः कोऽप्यन्यः श्रावको वा सिद्धपुत्रो वा मिथ्यादृष्टिर्वा तत्र भद्रको व्रजतितंसन्देशयति यथाहमधुनोपशान्तः । एतैश्च कारणैरागन्तुमशक्तस्तस्मात्त्वमत्रागत्य मया सह क्षमणं कुरु । ततः सन्देशे कथिते तेन यत्कर्तव्यं तदाह- . [भा.३००१] गंतूणसोवितहियं सपक्खपरपक्खमेवमेलित्ता ।
खामेइसोविकजं व दीवएनागतोजेन ।। वृ- यस्य सन्देशः कथापितः स तत्र गत्वा यैस्तदधकरणंज्ञातं समस्तस्वपक्षं परपक्षंचमेलयित्वातं क्षमयति, ।सोऽपिच क्षम्यमाणो येन कारणेन नागतस्तत्कारणं तस्य साक्षाद्दीपयति कथयति । [भा.३००२] अहनत्थिकोइवच्चंतोताहे उवसमतिअप्पणा ।
खामेइजत्थणं मिलती अदिठे गुरुणंतियं ।। वृ- अथ नास्ति कोऽपि तत्र व्रजन् यस्य सन्देशःकथ्यते, तर्हि आत्मना स्वयमुपशाम्यति सर्वथा मनसोऽधिकरणमुपशमपरायणतयास्फेटयति ।ततो यत्र मिलतितत्रक्षमयति, अथन क्वापि मिलती, ततस्तस्मिन्नदृष्टे गुरुणामन्तिकंगत्वातंमनसि कृत्य क्षामणं करोति ।
मू. (१७२) कप्पइ निगंथीणंवितिगिठाइ पाहुडातिवितोसवित्तए। . वृ-कल्पते निर्ग्रन्थीनांव्यतिकृष्टानि क्षेत्रविप्रकृष्टानि कलहान् वितोषयितुमुपशमयितुमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org