________________
उद्देशक :5:-७, मूल- १७१ [ भा. २९९०]
क्वापि गच्छत, यदि पुनः ससार्यमाण उपशममधिगच्छति । स चवक्ष्यमाणेन विधिनोपशमयितव्यस्तत्र प्रथमतोऽधिकरणोपशमनस्थानमाह[भा. २९९१]
२५५
सगणिच्चपरगणिच्चेण समुणुनेयरेण वा । रहस्सावि व उप्पन्नं जं जर्हि तं तर्हिक्खवे ।।
वृ- स्वगणसक्तेन परगणसक्तेन वा तेनापि समनोज्ञेन संभोगिकेनेतरेण वा सहरहसिवा आदिशब्दात् अरहसि वा यत् यत्राधिकरणमुत्पन्नं तत्तत्र क्षपयेत् उपशमयेत्, । तत्रोपशमनविधिमाहएक्को व दोव निग्गय उप्पनं जत्थ तत्थ वोसमणं । गामे गच्छे दुवे गच्छा कुलगणसंघेय बिईयपयं ।।
[भा. २९९२]
वृ- एको वा द्वौ वा वाशब्दा त्त्रयो वा चत्वारो वा येऽधिकरणं कृत्वा निर्गतास्ते यत्र ग्रामे वाऽधिकरणमुत्पन्नं, तत्रानीयन्ते । आनीय च यैः सहाधिकरणमभूतैः सह व्युपशमनं क्षामणं कार्यते । तत्पुनरधिकरणमेकस्मिन् गच्छे यदि वा द्वयोर्गच्छयोरथवा कुले यदि वा गणे यदि वा संघे समुत्पन्नं स्यात्, बिइयपदमिति अत्रापि द्वितीयपदमपवादपदं ततो वक्ष्यमाणकारणैर्विप्रकृष्टमपि प्राभृतं वितोषयेत्तच्च वितोषणामग्रे भावयिष्यते । साम्प्रतमधिकरणमुत्पन्नं यथोपशमयितव्यं तथा चाह - तं जित्तिएहिं दिटंतेत्ति यमित्ताणमेलणं काउं ।
[भा. २९९३]
गिहियाण व साहूण व पुरतोच्चिय दोवि खामंति । ।
वृ-तत्अधिकरणमुत्पन्नंयावद्भिर्गृहस्थैः संयतैर्वा दृष्टं, तावन्मात्राणां गृहस्थानां साधूनां वा मीलनं कृत्वा तेषां पुरतो द्वावपि परस्परं क्षमयतः कुलादिसमवाये यद्युत्पन्नं ततः कुलादिसमवायं कृत्वा क्षमयतः किं कारणं यावन्मात्रैर्गृहिभिः संयतैर्वा दृष्टं तावतां मीलनं कृत्वा परस्परं क्षमयतस्तत्राहनवनीयतुल्लहिया साहू एवं गिहिणो उनार्हति ।
[ भा. २९९४ ]
न य दंडभया साहू काहिंति तत्थ वोसमणं । ।
वृ- नवनीततुल्यहृदयाः साधव एवं गृहिणस्तुशब्दादभिनव शैक्षादयश्चज्ञास्यन्ति न च दंडभयात् साधवस्तत्राधिकरणे समुत्पन्ने व्युपशमनं करिष्यन्ति किंतु कर्मक्षपणाय एवं च ज्ञास्यन्ति; एवं रुपा च प्रतिपत्तिः शुभोदयपरंपराहेतुरतस्तावतां मीलनं कृत्वा परस्परं तौ क्षमयतः । सम्प्रति यदुक्तं बिइयपयम्। [भा. २९९५] बिइयपदे वितिगिठे वितोसवेज्जा उवट्ठिते बहुसो । बिइतो जइन उवसमे गतो य सो अन्नदेसेसु [संतु] ।।
वृ- द्वितीयपदे व्यतिकृष्टान्यपि प्राभृतानि वितोषयेत् उपशमयेत्कथमित्याह-येन सहाधिकरणं बहुशो बहून् वारान् कृतं, तस्योपस्थितस्तं क्षमयति, स च क्षाम्यमाणो द्वितीयो नोपशाम्यति अनुपशाम्यति अनुपशान्तश्च स गतोऽन्यं देशम् । [भा. २९९६ ]
कालेन व उवसंतो वज्जिजंतो अन्नमन्नेहिं । खीरादिसलद्धीणव देवयगेलन्नपुट्ठो वा ।।
वृ- तस्यान्यं देशं गतस्य बहुना कालेनागतेन तस्य कषायाः प्रतनवोऽभवन् तत उपशान्तः तथा अन्योऽन्यैः साधुभिकृताधिकरण एष इति स्थाने स्थाने विवर्जमान एवं स्वचेतसि संकथयति, यथा कषायदोषेणाहं स्थाने स्थाने विवर्जे, तस्मादलं कषायैरिति पुनरावृत्तिरथवा क्षीरादिसलब्धीनां . क्षीराश्रवादिलब्धीनामुपदेशतः शममुपगतवान्, देवतया शिक्षितो यदि वा ग्लानत्वेन स्पृष्टस्ततश्चिन्तयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org