________________
उद्देशक ः-७, मूल - १७१, [भा. २९७६] [भा.२९७६] सेज्जासनातिस्तेि हत्थादीघट्टभाणभेदेय ।
वंदंतमवंदंते उप्पज्जइपाहुडंएवं ।। वृ-शय्यासनातिरिक्ते किमुक्तंभवति? अतिरिक्तांशय्यामतिरिक्तानिवसनानि परिग्रहेकुर्वति वार्यमाणेयदिवाहस्तादिहस्तपादादिकंपादेनसंघट्याक्रम्याक्षमयित्वा व्रजति,यद्वाकथमप्यनुपयोगतो भाजनभेदे अथवा पूर्ववन्दमाने पश्चाद्वन्दने प्राभृतंनाम कलहस्तदेवमुत्पद्यते । [भा.२९७७] अहिगरणस्सुप्पत्तीजा वुत्ता परिहारियकुलंमि ।
सम्ममनाउटुंते अधिकरणतउसमुप्पज्जे ।। वृ- उत्पत्तिसंभवेसत्यांततः सम्यगनावर्तमाने अधिकरणंसमुत्पद्यते । [भा.२९७८] अहिगरणे उप्पन्ने अवितोसवियम्मि निणयंसमणं ।
जेसाइज्जइसंभुजएवमासाचत्तारिभारीया ।। वृ-अधिकरणे उत्पन्ने सति येन सहाधिकरणमुदपादि, तस्मिन्नतोपिते निर्गतं श्रमणं य आसादयति प्रतिगृह्णातिस्वसत्तामात्रेणय चतेन सहभुङ्क्ते तस्य प्रायश्चित्तं चत्वारोभारिका गुरवः; [भा.२९७९] सगणं परगणंवा विसंकंतमवितोसिते ।
छेदादि वणियासोहिनाणतंतुइमंभवे ।। वृ-येनसहाधिकरणमुपजातंतस्मिन्नवितोषितेस्वगणंपरगणंवा संक्रान्तमधिकृत्य याच्छेदादिका शोधिः पूर्वंकल्पाध्ययनेवर्णिता, साऽत्रापितथैव वक्तव्या ।नवरमत्रयन्नानात्वंतदिदंवक्ष्यमाणंभवति[भा.२९८०] मादेह ठाणमेयस्सपेसवे जइउगुरुचउ ।
गुरुततो तस्स कहंतेविय चउलहू ।। वृ- अन्यत्र गतस्य यद्याचार्यः साधुसंघाट सन्देशं वा प्रेषयन्ति यथैषोऽधिकरणं कृत्वा समागतो वर्तते, तस्मादेतस्य स्थानं मादेया इति, तदा तस्य प्रायश्चित्तं चतुर्गुरु । ततः प्रेषणानन्तरं यस्य पार्चे सोऽन्यत्रगतस्तस्यस प्रेषितो यदिकथयति तदा तस्मिन्नपिप्रायश्चित्तं चतुर्लघु यतस्तत्रेमे दोषाः । [भा.२९८१] उहाणंवा विवेहासंपदोसाजंतुकाहिती ।
मूलं उहावलेहोइवेहासे चरमंभवे ।। वृ-यत्यस्मात्प्रेषणेकथने वास द्वेषादवधावनं करिष्यति । वेहायसं वावैहायसनंनामोत्कलम्बनं । तत्रावधावने तेन कृतेसतिप्रेषयितुः कथयितुर्वा मूलंप्रायश्चित्तं, ।वैहायसे पाराञ्चितं । अन्यच्च[भा.२९८२] तत्थनत्थवासनादेतिमेन वियनंदमाणेणं ।
नंदतितेखलु मए इति कलुसप्पा करे पावं ।। वृ-मे ममतत्रात्मीयसमीपे अन्यत्रैवेहागतस्य जन्मान्तरवैराद्वासं नददति । नापिचमयिनन्दति ते नन्दन्ति, महाप्रद्वेषतोऽसुखभावात्ततोनजन्मान्तरवैरिणस्तेमम पृष्टंमुञ्चन्तीतिकलुषात्मापापंकुर्यात् किंतदित्याह[भा.२९८३] आलीवेज्जववसहिंगुरुणोअन्नस्स घायमरणंवा ।
___ कंडत्थारिउसहितोसयंच उरस्स बलवंतु ।। वृ-कंडच्छारिउ नाम ग्रामो ग्रामाधिपतिर्देशो देशाधिपतिर्वा लूषका वा सहायास्तेन सहितः स्वयं वा उरसबलवान् वसतिमादीपयेत् । गुरोरन्यस्य वा घातंमरणं वा कुर्यात् किं तदित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org