________________
२५२
व्यवहार-छेदसूत्रम् -२- ७/१७० पुनः प्रेष्यति । एतदेव व्याचिव्यासुराह[भा.२९७०] सद्धो पुराणो वा जइ लिंगघेत्तुवयति अन्नत्थ ।
तस्स वितिगिठबंधाजा इच्छइताव इत्तरितो ।। वृ-श्राधः श्रावकः पुराणः पश्चात्कृतोवाशद्वो विकल्पनेऽधिगततत्वतः स्वयंसंविग्नोयोऽपितस्य धर्मग्राहकः चार्यः सोऽपि संविग्नः । स इत्थंभूतो यदि लिकं गृहीत्वाऽन्यत्र क्षेत्रविकृष्टमूलाचार्यसमीपे व्रजति तस्य विकृष्टो दिग्बन्धः कर्तव्यो, यावच्चतत्रतिष्ठति तावत्तस्यात्मीय इत्वरिको दिग्बन्धः[भा.२९७१] मिच्छत्तादी दोसाजे वुत्ताते उगच्छतो तस्स ।
एगागिस्सवि नभवे इतिदूरगते विउद्दिसणा ।। वृ- ये च पूर्वं मिथ्यात्वादयो दोषा उक्तास्तेऽपि तस्यैकाकिनोऽमप गच्छतो न भवन्ति, ज्ञाततत्वत्वात्संविग्नत्वाच्चइतिहेतोस्तस्य दूरगतेऽपिक्षेत्रविकृष्टेऽपिगुराबुद्देशनं भवति ।। [भा.२९७२] गीयपुराणो वुठंधारतो सत्तमुद्दिसंतंतु। .
आसन्नंतंउदिस्सइपुव्वदिसंवा सयंधरए ।। [भा.२९७३] चोइजंतोजोपुन उज्जसिहितितंपिनामबंधति ।
सेसेसुन उद्दीसणा इतिभयणाखेत्तवितिगिढे ।। वृ-गीतोनामसूत्रार्थनिष्पन्नः पुराणः पश्चात्कृतश्रमणभावः स निष्क्रमितुभावोऽन्येषामाचार्याणामुपस्थितस्तस्य च पूर्वाचार्योऽवसन्नो विदेशस्थश्च सतं सततमेवाभिधारयति । येषां च समीपे निष्क्रमितुमुपस्थितस्तान्प्रतिउद्दिशतिभणतीत्यर्थः ।ममस एवाचार्यइतितंगीतंपुराणमुवस्थमुपस्थितं पूर्वमाचार्यमवसन्नमभिधारयन्तं वचसा तमेवोदिशन्तं च प्रति यस्य समीपे निष्क्रमितुमुपस्थितः स पूर्वाचार्यस्य विदेशस्थस्य योऽन्य आसन्नस्थस्य सम्बन्धी संविग्नस्तमुद्दिशति । यथा स तवाचार्य इति अथवा स्वयं तेनात्मीयावसन्नदिक् धारयितव्या न पुनः स तेन तत्रोदेशयितव्यः । तस्यावसन्नत्वाद्यदि वातमप्यवसन्नमुद्दिशन्तमुद्दिशति ।केवलमनेन प्रकारेणकेनेत्यतआह-चोइजंतो इत्यादियः पुनायते चोद्यमानः शिष्यमाण उद्यस्यन्तिसंविग्नीभविष्यन्तितमपिनामते आचार्योबध्नन्ति यथाते तवाचार्य इति । ये पुनर्नज्ञायन्तेन चोद्यमानाः संविग्नाभविष्यन्तितेषु शेषेषु नोद्देशनमितिभजना। [भा.२९७४] एमेव य कालगते आसन्नंतंच उद्दिसइगीए ।
पुव्वदिसाधारणंवा अगीयमुत्तूणकालगयं ।। वृ- एवमेव अनेनैव प्रकारेण कालगते तस्य मूलाचार्ये यदि स्वयं गीतार्यो भवति तदा तस्य योऽन्य आसन्न आचार्यस्तं च उद्दिशति पूर्वदिशं वा धारयति । अथ स स्वयमगीतार्थस्तदा तस्य कालगतं मुक्त्वाशेषोऽन्य उद्दिश्यते इति ।
मू. (१७१) नोकप्पइ निग्गंथाणं वितिगिठाइंपाहुडाईविओसवित्तए । [भा.२९७५] वितिगिठ्ठा समणाणंअव्वित्तिगिठ्ठाय होइसमणीणं ।
मा पाहुडंपिएवं भवेज सुत्तस्स आरंभो ।। वृ-व्यतिकृष्टा श्रमणानां दिग्भवतिअव्यतिकृष्टाश्रमणीनामित्यनन्तरसूत्रद्वयेऽभहितमेव तच्चाकर्ण्य माप्राभृतमप्येवं भवतीति मन्येतेत्यधिकृत सूत्रस्यारम्भः । अस्य व्याख्या-न कल्पते निर्ग्रन्थानां व्यतिकृष्टानिप्राभृतानि कलहानित्यर्थः । वितोषयितुमुपशमयितंकिन्तुयत्रोत्पन्नंतत्रोपशमयितुंकल्पते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org