________________
उद्देशकः-७, मूल - १६४, [भा. २९२२]
२४३ __ वृ-यदि यकाभिः प्रतिसेवितं शय्यातरपिण्डादि यकाभिश्च प्रतिसेवितं ज्ञात्वा गुरुभ्यः कथितं ता यदि एकमाचार्यमाश्रिताः । अथवा आत्मीया अपि सत्यः शय्यातरपिण्डाद्या सेविन्यः परं गुरुं कुतश्चित्कारणात्व्रजेयुः प्रतिपन्ना यदि वासाप्रवर्तिनी यत्संयतीभिः शय्यातरपिण्डाद्यासेवितंपरगुरुत उपसम्पदंप्रतिपन्नासुएतासुतिसृष्वतियद्याचार्यःस्वयंपृच्छतिकोऽत्रभूतार्थइतितदाप्रायश्चित्तं चत्वारो गुरुकाः किंकारणमिति चेदत आह[भा.२९२३] भंडण दोसाहुंती वगडासुत्तं मिजेभणियपुव्विं ।
सयमवियवीसुकरणे गुरुगाचावल्लया कलहो ।। वृ-तासां तिसृणामपि स्वयं प्रच्छनेभण्डनदोषाभवन्तियेभणिताः पूर्वंकल्पाध्ययने प्रथमोद्देशके वगडासूत्रेते चेमे तासां स्वयं प्रच्छने त्रिषुस्थानेषु भण्डनं तानि च त्रीणि स्थानान्यमूनि-आत्मनो द्वौ गच्छौसंयतवर्गःसंयतीवर्गश्चतृतीयोऽन्याचार्याः सक्ताः संयताः संयत्यश्चएषैको वर्गोभ(ग) एयते। भण्डनं पुनरेवंजायतेताः संयत्यः परकीयरूपाः पृष्टाः सत्यौ ब्रूयुर्यथाजानीमोयत्दुःखापिताइहलोकसहाययानिजप्रवर्तिन्याएवमुक्तेसंयतास्ताभिःसहकलहंकुर्युः ।संयतीनामपिपरस्परंरण्डाराटिर्भवति । तथान्ये गच्छवर्तिनः साधवः पराचार्येण समं परसंयतैः समं परसंयतीभिश्च समं राटिं विदध्युर्यत् एवं दोषास्तस्मात्द्वावपितौसंयतीवर्गावात्मनः आत्मनाचार्यस्यकथयतः ।यदिपुनस्ताःसंयत्यःस्वयमेव विष्वक् संभोगं कुर्वन्ति ता तासां प्रायश्चित्तं चत्वारो गुरुकाः, कस्मादिति चेदत आहचापल्यतश्चपलतादोषेण कलहः परस्परं भूयादितिहेतोः ।। [भा.२९२४] पत्तेयंभूयत्थं दोहंपिगणहरोतुलेऊणं ।
मिलिउंतगुणदोसे परिक्खिउंसुत्तनिदोसो ।। वृ-यत एवं दोषास्तस्मादात्मन आचार्यस्य कथनीयं तौ च गणधरौ द्वावपि संयती वर्गयोः प्रत्येकं भूतार्थं तुलयित्वा सम्यग विज्ञाय तत एकत्र मिलित्वा तयोर्द्वयोरपि संयतीवर्गयोर्गुणदोषान् परीक्ष्य सूत्रनिर्देशः कर्तव्यः ।सचायंयदिनानुतपंतिततस्तत्रैव यत्रमिलिताःसयतीनां परोक्षंसंभोगंकुर्वन्ति । प्रत्यक्षंसंयतीनां विसंभोगकरणेतुच्छतयाकलहभावात् ।।
मू. (१६५)नोकप्पइ निगंथाणंनिग्गंथीं अप्पणोअट्ठाए पवावेत्तए वा मुंडावेत्तएवा सेहावेत्तएवा उवठावेत्तए वासं जित्तएवातीसेइत्तरियंदिसंवा अनुदिसंवा उद्दिसित्तएवाधारेत्तएवा ।
मू. (१६६) कप्पइनिगंन्थाणं निगंथि अन्नेसिंअट्ठाए पव्वावेत्तएवाधारेत्तए 'वा ।। [भा.२९२५] संभोगंमि पवत्तेइमा विसंभुजतेउवठविउं ।
सीसायरियत्ते वापगत्तेन दिक्खंति दिक्खेय ।। वृ-पूर्वसूत्रेभ्यः संभोगे प्रवृत्ते प्रस्तुतसूत्राभिहिता उपस्थाप्य संभुज्यते अथवा शिष्यत्वमाचार्यत्वं च प्रकृतमस्ति ततः शिष्याचार्यत्वे प्रकृतेऽनेनापि सूत्रद्वयेनेदमुच्यते-अन्यस्यार्थाय निर्ग्रन्थी दीक्षन्ति नात्मनोऽर्थयेति । अनेन सम्बन्धेनायातस्यास्य व्याख्या न कल्पते निर्ग्रन्थानां निर्ग्रन्थीमात्मनोऽर्थाय प्रव्राजयितुंसामायिकारोपणतोमुंडापयितुंलोचकारापणतः शिष्यापयितुमासेवनाशिक्षाग्रहणप्रदानतः उपस्यापयितुमुत्थापनाकरणतः संभोक्तुं षणां सांभोगिकानामन्यतमेन यथा योगेन संभोगेन वस्तुंवा तथा तस्या इत्वरां दिशमाचार्य लक्षणामनुदिशं वा उपाध्यायादिरूपामुद्देष्टुं वा धारयितुं वा कल्पते । निर्ग्रन्थानां निर्गथीमन्येषामपि इत्यादि प्राग्वन्नवरमन्येषामित्याचार्यस्योपाध्यायस्य वा प्रवर्तिन्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org