________________
२४१
-
-
-
उद्देशकः-७, मूल - १६३, [भा. २९१३] [भा.२९१३] अहवा भुत्तुद्धरियंसंखडि अन्नेहिंवा विकजेहिं ।
तंमुक्कं पत्तेयं इमेयपत्तातहिंहुजा ।। वृ- अथवेति प्रकारान्तरे वास्तव्यानां भुक्तोद्धरितं वर्तते । अथवा संखड्यां निमन्त्रिताः श्राद्धादिभिर्वास्तव्यास्तत्र मुत्कंपर्याप्तं गृहीतमस्ति यदि वा आचार्याः कुलादिका विनिर्गतास्तान् कियन्तं कालं प्रतीक्ष्य तत् योग्यं मण्डल्यां भुंक्ते प्रत्येकमुद्धरितमस्ति । इमे च प्राधूर्णकास्तत्रावसरे प्राप्ताभवेयुस्ततो वास्तव्या नेषेधिकीशब्दं श्रुत्वासमुत्थाय भणन्ति[भा.२९१४] - भुंजहभुत्ता अम्हे जेवा इच्छंति यभुत्ते सहभोजं ।
सव्वं वतेसि दाउंअन्नं गेहंतिवत्थव्वा ।। वृ- भुगूध्वं यूयं वयंभुक्तायोवा इच्छति अभुक्तैर्वास्तव्यैः सह भोज्यं स तैः सहभुङ्क्ते । अथवा प्राघूर्णकानांनपश्चाभागे परिपूर्णजातंतत्सर्वं तेषांप्राधूर्णकानांदत्वा वास्तव्या अन्यत्गृह्णन्ति ।। [भा.२९१५] तिनि दिने पाहुणंसव्वेसिं असतिबालवुढाणं ।
जे तरुणासग्गामे सव्वत्था बाहि हिंडंति ।। वृ- सर्वेषामागतानां त्रीणि दिनानी यावत् प्राघूर्णकत्वं करणीयं । अथ सर्वेषा कर्तुं न शक्नुवन्ति ततः सर्वेषामभावेबालवृद्धानां त्रीणिदिनानिप्राधूर्णकत्वंकरणीयंयेतथाप्राघूर्णकानांतरुणास्तेस्वग्रामे हिण्डन्ते येतु वास्तव्यास्तरुणास्तेउद्भामकभिक्षाचर्यया बहिामे हिण्डन्ते ।। [भा.२९१६] संघाडेगसंजोगोआगंतुगभद्दएतरेबाहिं ।
आगंतुकावबाहिं वत्थव्वयभद्दए हिंडे ।। - वृ-यदिग्रामवास्तव्याजनाआगन्तुकभद्रकास्तदा प्राघूर्णकानामेकैको वास्तव्येन समंसङ्घाटकेन हिण्डते । इतरेवास्तव्यानांसंङ्घाटसंयोगाउद्भरितास्तेबहिर्गामे उभामकभिक्षाचर्यायांव्रजन्ति । अथ ग्रामवास्तव्याजना वास्तवभद्रकास्ततो वास्तव्यनामेकैकः प्राधूर्णकेनसमं हिण्डते । येतुप्राघूर्णकानां सङ्घाटकसंयोगा अधिकास्ते बहिरुद्भामक भिक्षाचर्यया व्रजन्ति । उपधिचिन्तायामपि परस्परमालोचनायांदत्तायांयोगीतार्थेन उपधिरुत्पादितःसपरिभुज्यते । यस्त्वगीतार्थेनोत्पादितस्तस्यपरित्यागः करणीयः।
मू. (१६४) जाओ निग्गंथिओवा निग्गंथा वा संभोइया सिया, नोण्हं कप्पइ पच्चक्खं पाडिएकं संभोइयं विसंभोगं करेत्तए; कप्पइण्हं पारोक्खं पाडिएक्कं संभोइयं विसंभोगं करेत्तए । जत्थेव ताओ अप्पणो आयरियउवज्झाए पासेज्जा, तत्थेव एवं वएजा-'अहणं, भंते, अमुगीए अजाए सद्धिं इमम्मि कारणम्मिपारोक्खं पाडिएकं संभोणं विसंभोगंकरेमि'।साय से पडितप्पेज्जा, एवं से नोकप्पइ पारोक्ख पाडिएक्कं संभोइयं विसंभोगं करेत्तए; सा येसे नो पडितप्पेजा, एवं से कप्पइ पारोक्खंपाडिएकंसंभोइयं विसंभोगकरेत्तए। [भा.२९१७] मंडुगगतिसरिसोखलु अहिगारो होइबिइयसुत्तस्स ।
संपुडतो वा दोण्हविहोइविसेसोवलंभोवा ।। वृ- मण्डूकः शालूरः स यथा उत्प्लुत्य गच्छति एवं निर्ग्रन्थसूत्रान्निर्ग्रन्थीसूत्रं विसदृशमितिमण्डूकी गतिसदृशंतत उक्तं द्वितीयसूत्रस्याधिकारप्रस्तावोमण्डूकगतिसदृशः । तथासंपूडतो वा इत्यादियथा 22/16
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org