________________
२४०
व्यवहार-छेदसूत्रम् -२. ७/१६३ तमेवाह-अभिनिवारिका प्रागुक्त स्वरुपा तया, आदिशब्दादुपधिकार्येण स्पर्धकपतीनां वा साराकरणेन गुरुपदेशतो गुरुसकाशाद्विनिर्गते बिनिर्गमेनैव प्रत्यागतैराचार्यपादमूलं कस्यां वेलायामागन्तव्यमेनामेव नियुक्तिगाथांभाष्यकारो विवृणोति[भा.२९०९] अभिनिवारेनिग्गते अहवा अन्नेणवाविकजेण।
विसणंसमणुनेसुंकाले कोवावि कालोउ ।। वृ- अभिनिवारिकया प्रागुक्तस्वरुपया निर्गत अन्येन वा उपध्युत्पातनादिना कार्येण निर्गत भूयः स मनोज्ञेषु सांभोगिकेषु स्वाचार्यपादमूले इत्यर्थः । विशनं प्रवेशः काले कर्तव्यः । शिष्यः प्राह-कः कालः १ । सूरिराह[भा.२९१०] भत्तठिय आवासगसोहे उमतित्तिपच्छअवरण्हे ।
अब्भुट्ठाणदंडाइयाणगहणेगवयणेणं ।। व-भक्तार्थिनां कृत्वा बाह्यग्रामेषु भिक्षामटित्वा भोजनंच विधाय तदानन्तरमावश्यकमुच्चारादि शोधयित्वापश्चादपराह्ने कालवेलायामायान्तिवास्तव्यैरपिनषेधिर्की शब्दं श्रुत्वाअभ्युत्थानं कर्तव्यम् । दण्डादीनामादिशब्दात्पात्रादिपरिग्रहोग्नहणंकर्तव्यं । कथमित्याह-एकवचनेनदण्डादिकं गृह्णामीत्येवं रुपेणेकेनवचनेन यदिसमर्पयन्तितदागृहीतव्यः । किंकारणमितिचेदुच्यते-वास्तव्येनातिशयेन गृहीते गहीतमिति मन्यमानेन प्राधूर्णकन वास्तव्या गृहीते मुक्ते भाजनभेदो भवति । तेन च पतता प्राणजातिविराधनास्ततस्तन्निष्पन्नं प्रायश्चित्तं तस्मादेकवचनेन दण्डादिग्रहणं, वक्ष्यमाणकारणैः । पुनरपवादपदतः कालवेलायांन प्रविशेत् । तान्येव कारणान्याह[भा.२९११] खुड्डुगविगिट्टगामे उण्हं अवरण्हे तेन तुपगेवि ।
पक्खित्तंमत्तणनिक्खिव उक्खित्तमोहेणं ।। वृ-क्षुल्लकोग्रामेयत्रप्रप्तोवर्ततेतत्रपर्याप्तंनभविष्यतीतिहेतोर्यदिवाविकृष्टमन्तरंततः कृतभिक्षाका नप्राप्स्यामोऽथवाऽपराह्ने व्रजतांतापस्ततएतैः कारणैःप्रागपिप्रातरपिप्रविशेत् । तत्रच नैषेधिकशिब्द श्रुत्वा यत् मुखे प्रतिप्तं तत् मुक्त्वा तत् गिलनीयमित्यर्थः यत् उत्क्षिप्तं लम्बने वर्तते तत्पात्रे निक्षिप्य वास्तव्यैरभ्युत्थातव्यमत्रयदिप्राधूर्णकाः कृतपर्यायाः ततस्तैर्वक्तव्यंमा अभ्युत्तिष्ठतवयं कृतपर्याप्ताः समागता यदि वा यस्य कस्याप्यर्थः तैः समभुङ्क्ते । अथकदाचित्प्राधूर्णका नकृतपर्याप्ताभवेयुस्तदा सर्वा तेषां दत्वा वास्तव्या अन्यत गृह्णन्ति । अथ वास्तव्यैरतिशयेन पर्याप्ते लब्धे ते प्राधुर्णकास्समागतास्ततो यदि तपोऽहं प्रायश्चित्तमापन्नास्तदा ओघालोचनया आलोच्य तैः समं भुञ्चते । एष नियुक्तिगाथासमासार्थः साम्प्रतमेनामेव विषयपदव्याख्यानतो व्याख्यानयति - [भा.२९१२] जइउतवं आवन्नो जा भिन्नो अहव होजनावन्नो।
तहियं ओहालोयणतेन परेण विभागोउ ।। वृ- वास्तव्यैर्भिक्षावेलायामतिशयेन पर्याप्ते लब्धे यदि प्राघूर्णकाः समागच्छन्ति तदा यदि प्राघूर्णकस्तपोहँ प्रायश्चित्तमापन्नोऽपि यावदद्यापि भिन्नो न भवति च्छेदादिकं प्राप्त इत्यर्थः । अथवा तपोऽर्हमपि प्रायश्चित्तं नापन्नः तदा ओधालोचनया आलोच्य तैः सम मण्डल्यां समुदद्दिशन्ति । ततः समुद्देशानन्तरंपरतो विभागालोचनयालोच्यप्रायश्चित्तंप्रतिपद्यन्ते ।अथच्छेदादिकमापन्नस्ततोमण्डल्या उत्कृष्य दीयते । अथ वेलायांन प्राप्ताः किन्त्वनागाढायां पौरुष्यांप्राप्तास्तत्र विधिमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org