________________
उद्देशकः-७, मूल - १६३, [भा.२९०३]
२३९ गीयत्थे आलोयणसुद्धमसुद्धं विविचंति ।। वृ-ज्ञाते अज्ञाते वा सांभोगे आलोचना दातव्या तदनंतरं तैः सह संभुज्यते, यदि पुनरनालोचिते परस्परंभुंजते तदा भवंतिचत्वारो गुरुकाः प्रायश्चित्तं सालोचना गीतार्थैर्दातव्या ।सुद्धमसुद्धविविचंति इतिशुद्धो अशुद्धो वाय उपधिस्तंविविचंतिपृथक्कुर्वान्तिप्रतिपद्यन्ते । एष नियुक्तिगाथा समासार्थः । [भा.२९०४] अविनठेसंभोगेनायमनाए य नासि पारिच्छा।
एत्थोवसंपयंखलुसेहवासेज आरेवी ।।। वृ-आर्यमहागिरेः परतः संभोगोअविनष्ट आसीत् । तदा ज्ञातेऽज्ञातेवानास्ति द्रव्यादिभिः परीक्षा आर्यसुहस्तिशिष्यद्गमकप्रव्रज्याप्रतिपत्तिप्रभृतितआरात्विनष्टःसंभोगइतिज्ञातअज्ञातेवाद्रव्यादिभिः परीक्ष्यालोचयितव्यमालोचितेचसह भुञ्जते । अथ सांभोगिकाः सन्तः कथं न ज्ञायन्ते येनाज्ञातेनेत्युच्यमानं संभवेत् तत आह-एत्थोवसंपयं खलु इत्यादि पूर्वं ये उपसम्पन्नास्ते असमानीभूता अन्ये पश्चात्केऽप्युपसम्पन्ना |अथवा पश्चादागत्य केचित्प्रव्रजितास्ततोऽदृष्टपूर्वतयातेनज्ञायन्ते इत्यज्ञाता भवन्ति । गाथायामेकवचनं जातौ ततोऽयमर्थः । आरादपि पूर्वदर्शनादर्वागपि पश्चादुपसम्पत् शैक्षान् वा आसाद्य सांभोगिकानामप्यज्ञातता भवति । तदेवं नायमनाएतिगतमिदानीमालोयणाउ[भा.२९०५] महल्लायएगच्छस्स कारणेहऽसिवदिहि ।
देसांतरागयाणोणे तत्थिमा जयणाभवे ।। वृ-अतिमहत्तयागच्छस्य नास्तिएकत्रसंस्तरणं । यद्यस्तिवाअशिवादिभिःकारणैर्देशान्तरगताएतैः कारणैः बहवः पृथक् पृथक् स्थितास्तत्र पूर्वस्थितेषु पश्चादागतानां परस्परं यत्र मेलापको भवति तत्रेयं यतना ।। [भा.२९०६] दोन्नि विजइगीयत्था राइनिएतत्थ विगडणा पुव्वं ।
पच्छाइयरो विदए समानतोच्छच्चछायातो ।। वृ-अगीतार्थेन गीतार्थस्य पुरत आलोचयितव्यं । यदि पुनावपि गीतार्थी ततोऽवमरत्नाधिकेन गुरुरत्नाधिकस्य पुरतआलोचयितव्यमवमरत्नाधिकेनालोचितेपश्चादितरोऽपिअवमरत्नाधिकस्य पुरतो आलोचनां ददाति । यः पुनः समानच्छत्रछायाकः समरत्नाऽधिकस्तत्र यः पश्चादाचार्यसमीपानिर्गतस्तस्य पुरतः प्रथममालोचयितव्यः । पश्चादितरस्यसमीपेतेन यदिपुनरनालोचितेपरस्परंभुञ्जते तदा प्रायश्चित्तं प्रत्येकं चत्वारो गुरुकाः । एतेन अनालोइए भवे गुरुगा गीयत्थे आलोयणा इति व्याख्यातम् ।। सम्प्रतिशुद्धमशुद्धं विविचंतीत्यस्य व्याख्यानमाह[भा.२९०७] निकारणे असुद्धोउकारणेवानुवायतो ।
उज्झंति उवहिंदोवि तस्ससोहिं करेंतिय ।। वृ-यउपधिनिष्कारणेपुष्टालम्बनमन्तरेणोद्गमादिभिर्परशुद्धो गृहीतोयश्चकारणेऽनुपायतो यतनया गृहीतस्तमुपधिंद्वावपिपरित्यजतस्तस्यपरस्परमालोचनायांयेनदोषेणशुद्धौपधिरात्त-स्तत्प्रत्ययमयतना प्रत्ययंच प्रायश्चित्तंप्रतिद्यते ।। [भा.२९०८] एवंतुविदेसत्थे अयमन्नोखलुभवेसदेसत्थे ।
अभिनीवारीगादी विनिग्गएगुरुसगासतो ।। वृ- एवमुक्तेन प्रकारेण खलु विदेशस्ये यतना भणिता । अयमन्यः खलु यतनाप्रकारः स्वदेशस्थे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org