________________
२३८
* व्यवहार-छेदसूत्रम्-२-७/१६३ वृ-त्रिःकृत्व आवृत्ते प्रायश्चित्तं लघुको मासस्ततः परं भूयः संसर्गि करणे सोऽविशुद्ध इति गुरुको मासस्तं च विष्वक् विसंभोगं करोति । योऽपितं संभुक्ते तस्यापि प्रायश्चित्तं चत्वारो गुरुकाः । अथ कस्मात् वास्त्रयात्परं भूयः संसर्गिकृतो विसंभोगःक्रियतेइत्यतआह[भा.२८९८] सति दोन्नितिन्निवावी होज अमाईसुमातेन परं ।
सुद्धस्स होति चरणंमाया सहितेचरणभेदो ।। व-सकदेकवारंद्वौत्रीनवारानभवेदमायीततस्तृतीयान्वारान परंसंसर्गिकरणेमायीअथच शुद्धस्य भवति चरणंमायासहितेतुचरणभेदः चरणाभावस्ततो विसंभोगः क्रियते । [भा.२८९९] एवंतुपासत्थादिएसुसंसग्गिवारिआ एसा ।
समणुन्नेवि अपरिच्छित्ते विदेसमादी गतेएवं ।। वृ- एवमुक्तेन प्रकारेण एषा दानग्रहणाभ्यां संसर्गिवारिता । एवं समनोज्ञेऽपि विदेशादौ गते अपरीक्षितेसंसर्गिरिता द्रष्टव्या सहसंसर्गिः परीक्ष्य कर्तव्याः नान्यथेतिभावः । । सम्प्रति दूरे साहारणं काउमित्यस्य विभावनार्थमाह[भा.२९००] समणुन्नेसु विदेसंगतेषुपच्छणेहोजअवसन्ना ।
तेवितहिंगंतुमनाआहत्थितहिंमणुन्नाणे ।। वृ-कस्याप्याचार्यस्य समनोज्ञेषु सांभोगिकेषु विदेशं गतेषु पश्चादागत्य सांभोगिकाः केचिद् भिक्षाद्यलाभेनावसन्नाभवेयुस्ततस्तेऽपितत्र विदेशंगन्तुंमनसआचार्यं पृच्छंतिसन्तितत्रकेचिदस्माकं मनोज्ञाःसांभोगिकाः ।। [भा.२९०१] अस्थित्ति होइलहुतो कयादिउसन्नभुंजणेदोसा ।
नत्थि विलहुतोभंडण नक्खित्तकहनेव पाहुण्णं । वृ-एवमुक्तेयद्याचार्योवदतिसन्तितत्र नक्रसंभोगिकास्तदाप्रायश्चित्तंभवति तस्य लघुको मासः किं कारणमिति चेदत आहकदाचित्तेऽवसन्नी भूता भवेयुस्ते च प्राधूर्णिकास्तत्रगतास्तैः सह भुंजते, भुंजानानांचचतुर्गुरुकंप्रायश्चित्तंयतएवंदोषास्तस्मात्सन्तीतिन वक्तव्यमत्राचार्योब्रूयात्-न सन्तीति तदपि मासो लघुकः कस्मादिति चेत् भण्डनदोषात्तनाहि ते तत्र प्राप्तास्तेषां नास्ति केनापि गृहीते तैर्वस्तव्यैरुक्तमस्माकं ते सांभोगिकास्ततस्तैः प्राधूर्णका उक्ताः । कस्माद्वसतौनोत्तीर्णाः । प्राधूर्णके रुक्तमस्मभिःक्षमाश्रमणाः पृष्टाः सन्त्यस्माकंतत्रसांभोगिकास्तैरुक्तं-नसन्ति । एवं वास्तव्यानामग्रीतिर्जाता किमस्माभिः कृतं यद्वयं विसंभोगाः कृतास्तदनन्तरं परुषमपि भाषन्ते ततो भण्डनं तथैव चाप्रीत्यामासपयोग्यंवर्षाप्रायोग्यवानकथयन्ति ।नच प्राघूर्णकत्वंकुर्युर्यस्मादेतेदोषास्तस्मादाचार्येणैवं वक्तव्यम् ।। [भा.२९०२] आसि तयासमणुन्नाभुंजह दव्वाइएहिं पेहित्ता ।
एवं भंडणदोसानहोति अमणुन्नदोस य ।। वृ- यदास्मात् देशात् निर्गतास्तदा समनोज्ञाः सांभोगिका आसीत् आसीरन् । इदानीं न जानीमः किमनुपालयन्तिसांभोगिकत्वंवानेति । केवलंद्रव्यादिभिद्रव्यतःक्षेत्रतःकालतोभावतश्चप्रेक्ष्यपरीक्ष्य सभुंग्धमित्येवमाचार्येणोक्तेन भण्डनदोषा नाप्यमनोज्ञदोषाभवन्तीति ।।
[भा.२९०३] नायमनाए आलोयणाउअनालोइएभवे गुरुगा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org