________________
-
२३३
उद्देशकः-७, मूल - १६२, [भा. २८७१] सांभोगिक्यश्चतुर्थममनोज्ञा इतिअथवा अन्यथा चतुर्णा मेकतरमिति व्याख्यायते[भा.२८७२] समणुन्नमणुन्नाणंसंजय तहसंजतीणचउरोय ।
पासत्थिममत्तादिव अद्धाणादिव्वजे चउरो ।। वृ-समनोज्ञानांसंयतानांसमुदायः एकंस्थानसमनोज्ञानांसंयतीनांद्वितीयम्,अमनोज्ञानांसंयतानां तृतीयमनोज्ञानां संयतीनां चतुर्थमेवमेतानि चत्वारि स्थानानि एतेषामेकतरं समनोज्ञसंयतीनामात्मतृतीयानां द्वितीयंगच्छवर्तिनीनामन्यगच्छवर्तिनीनांवास्थानंदीयते । तदभावे अमनोज्ञसंयतीनामपि अथवा पार्श्वस्था ममत्वं प्रकृत्या सर्वजनद्वेष्या प्रवर्तिन्या वा अचक्षुः कान्ता गुर्वादिप्रतिस्पर्धता वा प्रवर्तिन्या एतानि यानि चत्वारि कारणानि । एतेषामेकतरत्कारणमधिकृत्यान्य सांभोगिकीनामसांभोगिकीनांच दीयते । अथवा याऽध्वनिर्गतादिका दुहितरं वा संस्मरन्ती परचक्रागमनेन देशभङ्गेवा शिक्षां वा मृगयमाणा एता याश्चतस्रस्तासामेकतरामन्यसांभोगिकीनामसांभोगिकीनां वा दातव्या । यद्यसांभोगिक्योऽपिनेच्छन्तितदा किंकर्तव्यमित्याह[भा.२८७३] सेहित्ति नियंठाणं एवं सुत्तमिजंतुभणियमिणं ।
एवं कयपयन्ना (त्ता) ताहे सुयंताउतेसुद्धा ।। वृ-एवमसांभोगिकीनामप्यनिच्छायां यत्सूत्रेभणितं सेहमेव नियंठाणमिति तत्कर्तव्यमस्यायमर्थ एवं कृतप्रयत्नाअपियदा संयत्यो नेच्छन्ति तदातेतांमुञ्चन्तोऽपिशुद्धाः । __ मू.(१६३) जेनिगंथाय निगंथीओयसंभोइया सिया, नोण्हंकप्पइपारोक्खं पाडिएक्कंसंभोइयं विसंभोगं करेत्तए; कप्पइण्हं पच्चक्खं पाडिएक्कं संभोइयं विसंभोगं करतए । जत्थेव अन्नमन्नं पासेजा, तत्यैव एवं वएज्जा- 'अहणं अजो, तुमाएसद्धिं इमम्मिकारणम्मि पच्चक्खंसंभोग विसंभोगकरेमि' । से यपडितप्पेजा, एवंसे नोकप्पइपच्चक्खंपाडिएक संभोइयं विसंभोगंकरेत्तए, सेयनोपडितप्पेजा, एवं से कप्पइ पच्चक्खं पडिएकं संभोइयं विसंभोगकरेत्तए ।।
वृ-सूत्रसम्बन्धमाह[भा.२८७४] संभोइउंपडिक्कमाविया यकप्पइ अयंपि संभोगो ।
सोउविवक्खे वुत्तोइमंतुसुत्तंसपक्खंमि ।। वृ- अनन्तर सूत्रे प्रतिक्राम्य संभोक्तुं कल्पते इत्युक्तम् । अयमपि चानेन सूत्रेणाभिधीयमानः संभोगस्ततः संभोगधिकारादिदं सूत्रं प्रवृत्तमथवायं सम्बन्धः । पूर्वसूत्रे संभोगो विपक्षे संयतीरूपेऽभिहितः । इदं तु सूत्रं सपक्षे संयतरूपे संभोगविषयमिति सम्बन्धः । अनेन सम्बन्धेना-यातस्यास्य व्याख्या-ये निर्ग्रन्था निर्ग्रन्थ्यश्च सांभोगिकाः स्युस्तेषां नोणमिति वाक्यालङ्कारे कल्पते परोक्षे प्रत्येकं सांभोगिकं विसांभोगिकंकर्तुंकल्पते परोक्षप्रत्यक्षप्रत्येकंसांभोगिकं विसंभोगकरोमि । एवमुक्ते यदि स प्रतितप्यते मिथ्यादुष्कृतंन भूय एवं करिष्यामि एवं सतिसेतस्य न कल्पते । त्रयाणां प्रत्यक्षं प्रत्येकं सांभोगिकंविसांभोगिकंकर्तुमथसनप्रतितप्यते । एवंसतिसेतस्य कल्पते त्रयाणांप्रत्येकंसांभोगिकं विसंभोगिकं कर्तुमितिसूत्राक्षरार्थः ।। अधुनाभाष्यकार आह[भा.२८७५] संभोगो पुव्वुत्तोपत्तेयंपुन वयंतिपडियकं ।
तप्पंतेसमणुने पडितप्पणमाणुतप्पंतु ।। वृ-संभोगः पूर्वं निशीथाध्ययने उक्तः, पडियकं पुनर्वदन्ति प्रत्येकं यो विसंभोगं करोतिस तप्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org