________________
व्यवहार-छेदसूत्रम्-२-७/१६२ ___ अविसजंताणंपियदंडोतह चेवपुव्युत्तो ।। वृ-सा तत्र गता यत्र ते संविग्नाः श्रुता गत्वा च ग्रहणशिक्षामासेवनशिक्षामन्यमाचार्यमन्यमुपाध्यायमन्यांचप्रवर्तिनी याचतेएवमुक्तेयथैवषष्ठोद्देशके चतुर्थीमग्गएसिक्खमेत्यत्र ।पूर्ववर्णिता तथैव एषापिसंविग्नैरभ्युपगता यथा अविसर्जयतां प्रवर्तिन्युपाध्यायाचार्याणां पूर्वदण्डः प्रायश्चित्तं दण्डस्तथैवात्रापिद्रष्टव्यः ।। [भा.२८६७] तंपुनसंविग्गमणो तत्थानीयं तुजइन इच्छेज्जा। .
नियगातो संजतीतोममकारादीहिंकज्जेहिं ।।। वृ-तां पुनः संवग्निमनसं तत्रानीतां यदि निजकाः संयत्यो ममकारादिभिः कार्यैर्नेच्छेयुस्तान्येव ममकारादीनि कारणान्याह[भा.२८६८] पासत्थिममत्तेणंपगती वेसा अचक्खुकंताय ।
गुरुगणतनीयस्स वनेच्छंती पाडिसिद्धीतो ।। [भा.२८६९] उमाणंने(नो)काहितिसंखलिबद्धाव ततोसव्वातो।
__ मा होहि ईसागरियंसीयंतिचउउयं नेच्छे ।। वृ- यस्याः सा शिष्या तया सह तासां मैत्री ततो मा सा पार्श्वस्था अस्माकमुपरिमन्यु कार्कीरिति पार्श्वस्थाममत्वेन नेच्छंति । अथवा सा कर्मानुभावतः प्रकृत्यां प्रायः सर्वजनस्यापि द्वेष्या यदि वा पूर्वभवानुभावत एकस्याः प्रवर्तिन्या अचक्षुः कान्ता अथवा सा प्रवर्तिनी आत्मीयस्याचार्यस्य विषये केनापिकारणेन कुपितावर्त्तते । यदि वागणस्यगच्छस्योपरिएतच्चाचार्योनजानातियद्वातस्याः संयत्या यो निजवर्गस्तस्य विषये प्रवर्त्तिन्याः [प्रवर्त्तिन्या प्रतिसिद्धिः] प्रतिस्पर्धता विद्यते । अथवा ताः सर्वा अपिसंयत्यःशृंखलाबद्धाः परस्परंस्वजनाः ततोनोऽस्माकमपमानमेपाकरिष्यतितस्मान्मासागारिकं भवतु । यदि वा ताः सीदन्ति तच्चाचार्यो न जानाति सा च धर्मश्रद्धया पार्श्वस्थाविप्रहायात्र समागता सास्माकं सागारिकीतिकारणैः तामुद्यतामपिनेच्छन्ति ।अत्रप्रायश्चित्तविधिमाह[भा.२८७०] भणिय वसभाभिसेए आयरियकुलेणगणेन संघेन ।
लहुगादिजावमूलं अनिस्से गणो यदायव्यो ।। [भा.२८७१] एवं पुव्वगमेणं विगिचणंजाव होइसव्वासिं १ ।
देवण २ मणुन्नाणं३अमणुन्न ४ चउण्हमेगयरं ।। वृ- वृषभैरानीतां यदि पूर्वकारणैस्तां नेच्छन्ति तदा तासां प्रायश्चित्तं चतुर्लघुः । अभिषेक उपाध्यायस्तेन ताः संयत्यो भणनीयाः प्रतीच्छतेमां संयतीमिति नेच्छंति चतुर्गुरु एवमाचार्येणापि भणनेऽनिच्छायांषट् लघुकुलेनषट्गुरु,गणेनच्छेदः, सङ्घनमूलम्, तथाचाह-लघुकादिचतुर्लघ्वादि प्रायश्चित्तंक्रमेणतावत्द्रष्टव्यंयावन्मूलम् ।सङ्घभणनेऽप्यनिच्छायांप्रवर्तिन्यागणोऽपह्रियते अन्यस्याः गणो दातव्यः । अथ सा प्रवर्तिनी ममत्वेन गणं नेच्छति तद्दन्यस्या दीयते । एवं पूर्वगमने विगिश्चणं परित्यजनं तावत् द्रष्टव्यं यावत्सर्वासामपि भवति । ततो यस्तस्याचार्यस्य द्वितीयो गच्छस्तत्र नीयते तत्रापि यदितथैव ता नेच्छन्ति । ततोऽन्यगच्छसत्काः सांभोगिक्यः संयत्यस्तासां दीयतेता अपि यदि नेच्छेयुस्तर्हि अन्यसांभोगिकीनां दीयते । तथा चाह-अन्यानांमनोज्ञानाममनोज्ञानां च सर्वसंख्यया चतसृणामेकतरं स्थानं ददति । तत्र प्रथमं स्थानमात्मीयाः संयत्यो द्वितीयं गच्छवर्तिन्यः तृतीयमन्याः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org