________________
२३१ -
उद्देशकः-७, मूल- १६१, [भा. २८६१] [भा.२८६१] कोटेंब तामलित्तगसिंधवएकसिणगँगिएचेव ।
बहुदेसिएयअन्ने पेच्छसुअम्हंखमज्जाणं ।। वृ-कोट्टम्बानिगौडदेशोद्भवानि, तामलित्तिकानि सैन्धवानि अन्यानि चबहुदैशिकानि कृत्स्नानि परिपूर्णानि जुङ्गितानि खण्डीकृतानि अस्माकं क्षमार्याणां क्षमाप्रधानानामार्याणां प्रवर्तिन्या इत्यर्थः । प्रेक्ष्य वस्त्राणीति उपसंहारमाह[भा.२८६२] सच्छंदगेण्हमाणीण होतिदोसा जतो उइच्चाती ।
इइपुच्छिउंपडिच्छा न तासिसच्छंदयासेयं ।। वृ-स्वच्छंदतउपधिं शिष्यां वा गृह्णतीनां यतइत्यादय एवमादयो दोषाभवन्ति इत्यस्मात् कारणात् गुरुनापृच्छय उपधेः शिष्यायावाप्रतीच्छाग्रहणंन तुस्वच्छन्दता तासांश्रेयसी ।।
मू. (१६२)जेनिगंथायनिगंथीओयसंभोइया सियाकप्पइ निगंथाणंनिगंथीओ आपुच्छित्ता वा अनापुच्छित्ता वा निगंथिं अन्नगणाओ आगयं खुयायारं सबलायारं भिन्नायारं संकिलिहायारचित्तं तस्स ठाणस्स आलोयवेत्ताजाव पायच्छित्तं पडिवजावेत्ता पुच्छित्तए वा वाएतए वा उवट्ठावेत्तए वा संभुजित्तए वा संवसित्तए वा तीसे इत्तरियं दिसं वा अनुदिसं वा उद्दिसित्तए वा धारेत्तए वा । तं च निग्गंथीओ नो इच्छेजा सेवमेव नियंठाणं । [भा.२८६३] अत्थेन गंथतो वासंबंधो सव्वहा अपडिसिद्धो ।
सुतं अत्थमवेक्खति अत्थो विनसुत्तमतियाति ।। वृ-अर्थतोग्रन्थतश्चसम्बन्धोऽप्रतिषिद्धःसर्वथा यतःसूत्रमर्थमुपेक्षते ।अर्थेऽपिचनिग्रंथीनामधिकारे सूत्रमिदंप्रवृत्तमतः सूत्रतोऽर्थतश्चसम्बन्धोऽस्तीति न किञ्चिदनुपपन्नम् । [भा.२८६४] नदिसोयसरिसओवा अहिगारो एस होइदव्वठो ।
छठानंतरसुद्धासमणीणमयंतुजाजोगो ।। वृ-अथवाषष्ठोद्देशकेचरमानन्तरसूत्रद्वयादारभ्य एषोऽधिकारो नदीश्रोतः सदृशो दृष्टव्यो, अयंतु योगः तावत् यावत् श्रमणीनामधिकारः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां निर्ग्रन्थीरापृच्छय अनापृच्छय वा निर्ग्रन्थीमन्यगणादागतां क्षताचारां संक्लिष्टाचारचरित्रां तस्मात्स्थानादालोच्य प्रतिक्रम्य प्रायश्चितंप्रतिपाद्यप्रष्टुं वाचयितुंवा उपस्थापयितुंवासंभोक्तुंवासंवस्तुंवा तस्या इत्वरां दिशमाचार्यलक्षणामनुदिसमुपाध्यायलक्षणांप्रवर्तिनीलक्षणांच उद्देष्टुवा स्वयंधारयितुंवातांच निर्गन्थ्यः सांभोगिक्यो वा नेच्छेयुस्तर्हि सेहिमेव नियंठाणं निजमात्मीयं स्थानं प्रतिगमयतामपि तां परित्यज्यतामपीतिभावः । निर्दोषत्वं प्रतिसिद्धिरेव न कश्चनापि दोष इतिसूत्रसंक्षेपार्थः । [भा.२८३५] संविग्गाणुवसती आभीरी दिक्खिया य इतरेहिं ।
तत्थारंभंदट्टा विपरिणमतितरेवदिठाओ ।। वृ-को दिवा (काचिदा) भीरी संविग्नानां समीपे धर्मं श्रुत्वा उपशान्ता तेच संविग्ना अन्यत्र विह्ता इतरेऽसंविग्नाः समागतास्तैः सा आभीरी दीक्षिता । तेषां चा संविग्नानामारंभं रन्धनादिकं दृष्ट्रा सा विपरिणमति विपरिणामेन तस्या अभिप्रायोजातस्तेषामेव संविग्नानां समीपमुपगच्छामि । एवं चिन्तयन्त्या तयातेइतरेसंविग्ना स्थानादिसमवसरणेदृष्टाः श्रुता वा यथामकस्थाने तिष्ठन्ति ।।
[भा.२८६६] तहचेव अब्भुवगया जहछठुद्देस वणिया पुब्विं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org