________________
२२७
उद्देशकः-७, मूल - १६१, [भा. २८३५] वृषभैदृष्टा एतदेवस्पष्टंभावयति[भा.२८३६] सक्कारिया य आया हिंडंति तहिंविरूवरूवेहिं ।
वत्थेहिं पाउयातेदिट्ठा यतहिंतुवसभेहिं ।। वृ- सत्कारिताश्च महत्तराः प्रवृत्तकार्या यत्र गुरवस्तिष्ठन्ति तत्रायातास्तत्र च विरूपरूप्यैर्नानाप्रकारैर्महावस्त्रैः प्रावृत्ता हिण्डन्ति । ताश्चतत्रहिण्डमाना वृषभैदृष्टाः ।। [भा.२८३७] भिक्खाउसरणंमिव अपुव्ववत्थ उताउदट्टणं।
गुरुकहणतासिपुच्छा अम्हे अदिन्ना नवा दिठा ।। वृ- भक्षियां समवसरणे वा अपूर्ववस्त्रास्ता दृष्ट्वा वृषभा गुरुकथनं कृतवन्तो वषभैप्रोर्निवेदितं । ततआचार्येणवृषभाभणिताः । पृच्छतता आर्याः कुतोयुष्माकंतानिवस्त्राणिततोवृषभैस्तासांसमीपं गत्वा पृच्छा कर्तव्या । यथा-आर्ये नास्माभिरेतानि वस्त्राणि दत्तानि, नापि केनचिद्दीयमानानि अस्माभिदृष्टानि ।। [भा.२८३८] निवेदियं च वसभेआयरिए दिठ्ठ एत्थ किंजायं ।
तुम्हे अम्ह निवेयह किंतुब्भहियं नवरं दोनि ।। [भा.२८३९] लहुगोलहुगा गुरुगाच्छम्मासा होतिलहुगुरुगाय ।
च्छेदो मूलंच तहागणंचहाउंविगिंचेजा ।। वृ-अत्र द्वयोथियोर्यथासंख्येन पदघटना । सा चैवम्-संयतीभिर्यत् किमपि वस्त्रादिकं लभ्यते तत्सर्वंगुरवे निवेदनीयंअनिवेदितेप्रायश्चित्तंलघुकोमासः । वसभेइतिवृषभे पृच्छके वृषभेणपृच्छायां कृतायां यदिन निवेदयन्ति तदा चत्वारो लघुकाः । आचार्येऽपि प्रच्छके यदिन कथयन्ति तदा चत्वारो गुरुकाः । यदि पुनराचार्यैरधिक्षिप्ता यथा किं युष्माभिर्न निवेदितानि तदा यद्व्यावृत्ता तदा चतुर्लघुकमथानावृत्ताः सत्यो न कथयन्ति तदा चतुर्गुरुकम् । अथ ता ब्रुवते यद् भणन्ति तत् दृष्टं स्यात्तदा षण्मासा लघवः । अथाभिदधति किमत्रजातं यदि न निवेदितं तदा षण्मासा गुरवः प्रायश्चित्तं । अथ भाषन्ते यूयं किमस्माकं निवेदयत । अत्रप्रायश्चित्तंच्छेदः । किंयुष्माकमस्मदधिकं नवरमावां परस्पर द्वेभ्रातृभाण्डे एवं तासांब्रुवतीनांप्रायश्चित्तं मूलं । तस्याश्च प्रवर्तिन्या गणोहत्वाअन्यस्या दीयते । अथ सापिनेच्छतिततोऽन्यस्यादातव्यः । अथसापिनेच्छति तद्दन्यस्या दीयते । एतदेवाह[भा.२८४०] अनिस्सादेतिगणंअहनेच्छतिततो विगिंचते ।
. तंपिपुनरविदिन्निस्सा एवंतुकमेणसव्वासिं ।। वृ-अन्यस्या गणमाचार्या ददति ।तांपूर्वांप्रवर्तिनींगणंहृत्वा विगिञ्चयेत् परित्यजेत् । पुनरन्यस्या ददति । एवंक्रमेणसर्वासामपिपूर्वस्याअनिच्छायांगणोदातव्यः ।सर्वासामनिच्छयांसर्वासांपरित्यागः ।
अथकस्मात्ता गणंदीयमानं नेच्छन्तितत आह[भा.२८४१] पवत्तिनि ममत्तेनंगीयत्थातो गणंजई।
धारईत्ता नईच्छंति सव्वासिपि विगिंचणा ।। वृ-यदिगीतार्थाअपिगणंधारयितुंप्रवर्तिनी ममत्वेन नेच्छन्तितदासर्वासांविगिञ्चना परित्यागः । [भा.२८४२] चोयगगुरुतो दंडोपक्खेवगचरियसिद्धपुत्तीहिं ।
विसयहरणढ़या तेनियंच एयं ननाहिंति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org