________________
२२६
व्यवहार-छेदसूत्रम् -२-७/१६१ दागतांक्षुताचारां भिन्नाचारांसंक्लिष्टाचारचित्ताममीषां शब्दानामर्थः प्राग्वत्, यस्मिन् स्थाने सीदतिस तस्यस्थानस्यअनालोच्य अप्रतिक्रम्यप्रायश्चित्तमप्रतिपाद्यप्रष्टुंवा वाचयितुंवा उपस्थापयितुंवा षण्णां संभोगेनसंभोक्तुं वासंवस्तुंवातस्याइत्वरंदिशमाचार्यलक्षणामनुदिशंवाउपाध्यायप्रवर्तिनी लक्षणामुपदेष्टुं वाअनुज्ञातुंनापि तस्याः स्वयं धारयितुमित्येष प्रथमसूत्राक्षरार्थः । ।सम्प्रतिभाष्यविस्तरः[भा.२८३१] सुत्तधम्मकहनिमित्तमादिघेत्तूणनिगयागच्छा ।
पणवणचेइयाणपुअंकाऊणआगमनं ।।। वृ-कस्याप्याचार्यस्य शिष्या सासूत्रमुपलक्षणमेतदर्थं च गृहीत्वा तथा धर्मकथाः पठित्वा निमित्तं वातीतमनागतंगृहीत्वाआदिशब्दाविद्यामन्त्रचूर्णयोगांश्वज्ञात्वा गच्छान्निर्गताततः संनिमित्तादिबलेन धर्मकथा च इत्यादीनामीप्सिता जाता ततः संस्तवेन तानावृत्त्य चैत्यायतनप्रज्ञापनातश्चैत्यायतनं कारितवती विपुलं तत्र सत्कारसमुदयमनुभवति । अन्यदा सा महत्तरिका तस्याः संबोधनार्थं वा विहारप्रत्ययं वाचैत्यमहमुद्दिश्य वातत्रसमागतासातस्याः शिष्या परितुष्टा ततइभ्यगृहेषु विविधान्यशनादीनिवस्त्राणिचमहार्हाणितस्यामहत्तराया उत्पादयति,ततस्तस्या महत्तरिकयासाऽनशिष्टा किमद्या प्यार्ये पार्श्वस्थत्वेन तिष्ठसि । कुरुसंयमे समुद्योगस्वयं वा सा उद्यंतु कामा एवं तस्यामुपस्थितायां यदि चैत्यानामन्यःशुश्रूषकोऽस्ति । ततस्तस्मात्स्थानात् प्रतिक्राम्य तां महत्तरिका नयति, अथ नास्ति चैत्यानामन्यशुश्रुषकस्ततोयदितस्मात्स्थानात्प्रतिक्राम्यतांमहत्तरिकानयतितदाचैत्याभक्तिनिमित्तं तस्याः प्रायश्चित्तं चतुर्गुरुकं, । एवं पूजां महत्तरिकायाः कृत्वा महत्तरिकया सह गुरुसन्निधावागमनमेतदेवाभिधित्सुराह[भा.२८३२] धम्मकहनिमित्तेहियविजामंतेहिंचुणजोगेहिं ।
इब्भादिजोसियाणंसंथवदाने जिनाययनं ।। वृ-धर्मकथानिमित्तं विद्यामन्त्रैश्चूर्णयोगैश्चइत्यादि ।जोषित्वाप्रीतयित्वासंस्तवदाने परिचयकरणे तथाविध प्रज्ञापनया नियतनंकारितवती ।। [भा.२८३३] संबोहणठ्ठयाए विहारवत्तीय जिनवरमहेव ।
मपह (महय) रिया तत्थ गया निजरणंभत्तवत्थाणं ।। वृ- तस्याः सम्बोधनार्थं विहारवृत्या वा जिनवरमहे वा तस्या महत्तरिका तत्र गता तत इभ्यगृहेषु तस्या विविधस्यभक्तस्य महार्हाणां वस्त्राणां निर्जरणंदानंतया कारितम् ।। [भा.२८३४] , अनुसठ्ठ उज्जमंती विवजएचेइयाण सारखए ।
पडिवजंत अविजंतएउगुरुगाअभत्तीए || वृ-ततः सा महत्तरिकया संयमोद्योगकरणे समनुशिष्टाः स्वयं वा उद्यच्छन्ती वर्तते । तत्र विद्यमाने चैत्यानांसारापकेसाराकारकेतां नेतुंप्रतिपद्यन्ते । अविद्यमानेतुचैत्यसारकारकेतस्यानयेन अभक्तिनिमित्ताश्चत्वारो गुरुकास्तासांमहत्तरिकाणांम प्रायश्चितम् ।।. [भा.२८३५] आगमनं सक्कारंहिंडंति जहिं विरुवरूवेहिं ।
लाभेणसन्नियट्टा हिंडंती तोतहिं दिठ्ठा ।। वृ- एवं सत्कारं सन्मानं च प्रतिगृह्य गुरुसमीपे आगमनं ततो लाभेन वस्तुलाभेनोपेताः सन्निवृत्ता विरूपरूपैरन्यदेशसत्कैर्वस्त्रैः प्रावृत्तास्तत्रभिक्षां हिएडन्ते । चैत्यवन्दनाय वा व्रजन्ति । तत्र हिण्डमाना
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org