________________
उद्देशक :-६, मूल- १५९, [भा. २८२८]
२२५ नवरंपुनःप्रायश्चित्तेनानात्वंअनवस्थाप्यंपाराञ्चितंच ।इयमत्रभावना-येनप्रव्रजितःसक्षुल्लको भिक्षुर्वा स चेत् संयते प्रेषिते न मुत्कलयति तदा तस्य प्रायश्चित्तं चतुर्लघु । ततो वृषभादिक्रमेण प्रयश्चित्तं पूर्वप्रकारेण वर्धमानं तावद् द्रष्टव्यं यावत्सङ्घन सङ्घस्थविरेण वा भणनेऽप्यमुत्कलनेऽनवस्थाप्यं तथा तस्य साधुना भणनेऽप्यमुत्कलने यधुपाध्यायस्तं प्रव्राजकं न भणति यथा विसर्जयनमिति तदा तस्य प्रायश्चित्तं चतुर्लघु । आचार्यस्याभणेन चतुर्गरुतथा उपाध्यायः साधुप्रेषणे यदि न मुत्कलयति तदा चतुर्लघु । ततो वृषभादिक्रमेण पूर्ववद्वर्धमानं प्रायश्चित्तं तावद् द्रष्टव्यं यावत्संघातिक्रमेऽनवस्थाप्यं, आचार्यस्य तुचतुर्गुरुकादारभ्य तावद्वक्तव्यं यावत्सङ्घातिक्रमे पाराञ्चितमत्रापि निर्ग्रन्थ्या इव चत्वारो भेदास्तथा चाह[भा.२८२९] अद्धाण निग्गयादी कप्पठ्ठगसंभरंततो बिइतो ।
आगमनदेसभंगे चउत्थ उमग्गए सिक्खं ।। वृ- प्रथमोऽध्वनिर्गतादिकोऽद्वितीयः कल्पस्थकं वालकं संस्मरन्, तृतीयः परचक्रागमेन देशभङ्गे चतुर्थः पार्श्वस्थादिदीक्षितः शिक्षा मार्गयति । अमीषां च व्याख्यानं सविस्तरं प्राग्वन्निरवशेषं द्रष्टव्यमत्राप्यचरमं मुक्त्वाशेषाणां त्रयाणामित्वरो दिग्बन्धश्चतुर्थस्य तुयावत्कथिकइति ।
उद्देशकः-६-समाप्तः मुनि दीपरत्नसागरेण संशोधितासम्यादिताव्यवहार सूत्रेषष्ठ उद्देशकस्य (भद्रबाहुस्वामीरचिता नियुक्तियुक्त) संघदासगणि विरचितंभाष्यं एवंमलयगिरि आचार्येण विरचिताटीकापरिसमाप्ता।
(उद्देशकः-७) व्याख्यातः षष्ठोद्देशकः । सम्प्रति सप्तम आरभ्यते । तत्रचेदमादि सूत्रम्
मू. (१६०) जे निग्गन्था य निग्गन्थीओ य संभोइया सिया, नो कप्पइ निग्गंथीणं निग्गंथा अनापुच्छित्ता निगंथि अन्नगणाओ आगयं खुयायारं सबलायारं भिन्नायारं संकिलिट्ठायारचित्तं तस्स ठाणस्स अनालोयवित्ता जाव पायच्छित्तं अपडिवजावेत्ता पुच्छित्तए वा वाएत्तए वा उवट्ठावेत्तएवा संभुजित्तएवासंवसित्तएवा तीसे इत्तरियं दिसंवा अनुदिसंवाउद्दिसित्तए वा धारेत्तएवा ।
मू. (१६१) जे निणंथा य निग्गंथा य निग्गंथीओ य संमोइया सिया कप्पइ निगंथीणं निगंथे आपुच्छित्ता नियंथि अन्नगणाओआगयंखुयायारंजावसंमुजित्तएवासंवसित्तएवा तीसे इतरियं दिसं वा अन्नदिसंवा उद्दिसिए वा धारेत्तएवा। [भा.२८३०] निगंथीण हिगारेओसणत्ते यसमनुवत्तंते ।
सत्तमए आरंभोनवरं पुन दोवि निगंथी।। वृ- निर्ग्रन्थी नामाधिकारेऽवसन्नत्वे षष्ठोद्देशकेचरमसूत्रद्वयाऽनुवर्त्तमाने सप्तमे उद्देशके सूत्रद्वयस्यारम्भोभवति । तत्रयथाषष्ठोद्देशकेचरमसूत्रद्वये एकस्मिन्सूत्रेनिर्ग्रन्थी द्वितीयेसूत्रेनिर्ग्रन्थ एवमिहापि नयत आह-नवरं सूत्रद्वयेपि द्वेपि निर्ग्रन्थ्यौ एवमनेन सम्बन्धेनायातस्यास्य व्याख्याः-ये निर्ग्रन्था निर्ग्रन्थ्यश्चसांभोगिकाःस्युस्तेषांमध्ये निर्ग्रन्थीनांनकल्पतेनिर्ग्रन्थाननापृच्छयान्य-स्माद्गणा[22[15]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org