________________
उद्देशक:-६, मूल- १५८, [भा, २८१९]
२२३ [भा.२८१९] हाणाइएसु मिलियापव्वावेंतेभणंतितेतस्से ।
होहव उज्जुयचरणाइमं वइनिं वयं नेमो ।। वृ-स्नानादि समवसरणं गतया तया ते मूलधर्मग्राहका आचार्या दृष्टा भवेयुः श्रुता वा यथा अमुकग्रामनगरादौ वर्तन्ते ततः स्नानादिसमवसरणेऽन्यत्रवा गत्वा तेषां मिलिता शिक्षाप्रवर्तिन्यादिकं चयाचतेततो विधिनातस्याः प्रतीच्छनं कुर्वन्ति ।तमेव विधिमाह-तेमूलधर्मग्राहका आचार्यास्तस्याः प्रव्राजयतः प्रव्राजकान् आचार्यान्भणन्ति । यूयं वाभवत उद्यतचरणा अथवाइमांव्रतिर्नी नयामः ।। [भा.२८२०] भन्नति पव्वत्तणी वातेसिसति विसज्जे एवति।
निमंतति विसज्जिए नयंती अविसजंतीएमासलहुं ।। वृ-तेषां प्रव्राजकानामाचार्योपाध्यानामसति अभावे प्रवर्तिनी भण्यते-यथैतांवतिर्नी विसर्जय। एवंभणिते यदि विसर्जयति ततो विसर्जिते विसर्जने कृते नयन्ति । अथैवंभणितापिसतीसा प्रवर्तिनी न विसर्जयति तर्हि तस्या अविसर्जयन्त्याः प्रायश्चित्तं मासलघु । अत्रायं विधिः-प्रथमतः सा प्रवर्तिनी संयत्वाभण्यते । यथा विसर्जयेमांसाध्वीमिति । एवमुक्ता यदिन विसर्जयतितदामासलघु ।। [भा.२८२१] वसभेय २ उवज्झाए ३ आयरि ४ कुलेण५ वाविथेरेण |
___ गणथेरेणगणेणव ६संघथेरेणसंघेण७ ।। [भा.२८२२] भणियान विसजंती लहुगादी सोही जाव मूलंतु ।
नीयमहरिऊणततो अनोसे दिज्जते उगणो ।। वृ-यदासंयत्याभणितेऽपिसाप्रवर्तिनीन विसर्जयतितदा (२)वृषभो गीतार्थः कोऽपिसाधुर्गत्वा तामापृच्छति । तत्रापियदिन विसर्जयतितदा प्रायश्चित्तं चतुर्लघु ।ततो यः (३) साधुरुपाध्यायस्थानं प्राप्तस्तेन आपृच्छयते । तत्राप्यविसर्जनेचतुर्गरुततोयःसाधु(४)राचार्यस्थानंप्राप्तःसतामापृच्छति । यदि न विसर्जयति तर्हि तस्याः प्रायश्चित्तं षड्लघु । ततः (५) कुलेन कुलस्थविरेण चा भणनीया । तत्राविसर्जने षटगुरु । ततो गणेण (६) गणस्थविरेण वा सा प्रज्ञापनीया तथाप्यमुत्कलने प्रायश्चित्तं च्छेदस्तदनन्तरं सङ्घन सङ्घस्थविरेण वा साभणनीया तथापिचेन्न विसर्जयतितर्हि प्रायश्चित्तं तस्या मूलं अन्यच्च यदि वा सङ्घमपक्रामति । ततस्तस्याः सकाशात् हृत्वा से तस्या अन्यो गणो दीयतेऽन्यस्याः प्रवर्त्तिन्याः सासमर्प्यते इत्यर्थः ।। [भा.२८२३] एमेव उवज्झकाए अविसजंते हवंतिलहुगाओ ।
भन्नंते गुरुगादीजाव नवमंतु ।। [भा.२८२४] एमेवय आयरिए अविसजंते हवंति गुरुगाउ ।
वसभाईएहिं भणिएछल्लहुगाई उजाचरिमे ।। वृ-संयत्याभणितया स्वयंप्रवर्तिन्यास्तस्यामविसर्जनायां यदितस्याउपाध्यायोनतांभणतियथा विसर्जयेमांसाध्वीमितितदातस्यप्रायश्चित्तंलघुकाः । उपाध्यायातिक्रमणेयद्याचार्योनभणतियथेमां विसर्जयेति, तदा तस्यापि प्रायश्चित्तं चतुर्लघु एवं तावत् प्रवर्तिन्यामविसर्जयन्त्यामुक्तमिदानीमाचार्यस्योपाध्यायस्य वा अविसर्जयतः प्रतिपाद्यते । एवमेव अनेनैव प्रकारेणोपाध्याये अविसर्जयतिप्रथमतोभवन्तिचत्वारो लघुकाः । ततो वृषमादिक्रमेणप्रायश्चित्तं वर्धमानंतावत्दृष्टव्यं यावत् पर्यन्ते नवममनवस्थाप्यलक्षणं प्रायश्चित्तं आचार्येण प्रथमतोऽभण्यंते गुरुकाश्चत्वार
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org