________________
व्यवहार-छेदसूत्रम् - २ - ६ / १५८ आचार्योपाध्यायप्रवर्तिनीविरहिता निर्द्धमभूता पार्श्वस्थादिविहारं विहृत्य पुनरपि संवेगमापान्ना कंचिदाचार्यमुपाध्यायं गणावच्छेदकं वा द्रष्टुमुपस्थिता विज्ञपयति, यथाहं पार्श्वस्थादिविहारात् प्रतिक्रमामितितो मम सङ्ग्रहं कुरुत यावदाचार्यमुपाध्यायं त्वात्मीयं पश्यामि । एवमन्यगणादागतं । तस्मात्स्थानादप्रतिकाम्य न कल्पते उपस्थापयितुं, नापि षड्विधेन संभोगेन, यथा संभवमार्यिकाणां संयतानांच संभोक्तुंनापि यावदात्मीयमाचार्यादिकं न गच्छति, तावदित्वर आचार्य एषा दिगित्युच्यते । इत्वर उपाध्यायप्रवर्तिनी वादीयते, एषा अनुदिक गतमध्वानं प्रतिपन्नादीतिद्वारं अधुना कप्पट्ठि संभरति जावितिया इति व्याख्यानार्थमाह
[भा. २८१४]
२२२
अन्नत्थदिक्खिया थेरी तीसे धूया य अन्नहिं । वारिज्जुंति एसा एज्जा धूयानेहेन तं गणं ।।
वृ- अन्यत्र गच्छे स्थविरा माता दीक्षिता, अन्यत्र गच्छान्तरे से तस्य दुहिता दीक्षिता । ततः सा माता दुहितुः स्नेहेन आत्मीयानाचार्योपाध्यायान् पृच्छति व्रजामितां दुहितरं द्रष्टुं । सा वार्यमाणाप्याचार्योपाध्यायैर्निर्गता । एवमेकाकिनी सा जाता एकाकितया निर्धर्मीभूता यत्र सा दुहिता दीक्षिताऽस्ति, तंगणमागता दृष्टा दुहिता संवेगमापन्ना, शेषं प्राग्वत् । । इदानीमागमनदेशं भङ्गे इत्यादिव्याख्यानार्थमाह[भा. २८१५] परचक्केण रमि विद्दुते बोहिकाइणा । पिठासु एजएगा असहायिका ।।
वृ- परचक्रेण बोधिकादिना बोधिका म्लेच्छविशेषा तदादिना विद्रिते अभिद्रुत्ते राष्ट्रेतथा शीध्रमार्थिकाः प्रनष्टा यथा तासु प्रनष्टासु मध्येसा एकाऽसहायिका जाता । एकाकितया धर्मरहिता बभूव । ततो गणान्तरं दृष्ट्रा पुनः संवेगमापन्ना, शेषमध्वानं प्रतिपन्ना इव वाच्यं अधुना चतुर्थी पुनमृगयते शिक्षाम् । सोऊण काइ धम्मं उवसंता परिनया य पव्वज्जं ।
[भा. २८१६]
निक्खंत मंदपुना सो चेव जहंतु आरंभो ।।
वृ- श्रुत्वा काचन संविग्नानां पार्श्वे धर्मं श्रुत्वा उपशान्ता प्रव्रज्यांप्रति परिणीता च सा च निष्क्रान्ता पार्श्वस्थादीनां समीपे ततः सा अचिन्तयत्, । यस्मादारम्भादसंयमरुपात् भीताहं मन्दपुण्या स एव मे समापतित आरम्भो यस्मादत्राहं प्रव्रजिता वर्ते इति । एतदेवाह
[भा. २८१७ ]
आभीरी पन्नवित्ताण गया ते आययट्टिया ।
जह तत्थेतरे पत्ता निक्खमंतितमुज्जयं ।
वृ- आयतो मोक्षस्तत्र स्थिता आयतस्थिता उद्यतविहारिणः संविग्ना इत्यर्थः । ते आभीरीं काञ्चन प्रज्ञाप्यान्यत्र विहारक्रमेण गता । अथानन्तरं तत्र ग्रामे इतरे पार्श्वस्थादयः प्राप्तास्ते तामुद्यतां निष्क्रामयन्ति । सा च पूर्वप्रकारेणासंयमाद्भीतातत्र समाधिं न लभते ।।
[भा. २८१८]
दवा सोउं वा मगंती तु पडिच्छिया विहिना ।
संविग्गसिक्खमग्गइ पवत्तिनिमायरिय उवज्झं । ।
वृ- ततः सा मूलधर्मग्राहकानाचार्यन्मृगयन्ती द्रष्टुं वा श्रोतुं वा स्नानादिसमवसरणादौ समागतान् संविग्नशिक्षां ग्रहणशिक्षामासेवनाशिक्षां च मार्गयति । अन्यां च प्रवर्तिनीमन्यमाचार्यमन्यं चोपाध्यायं सा चैवं मार्गयति विधिना तैः प्रतीच्छिता स्वीकृता कर्तव्या । यत्र तत्र ते दृष्टाः श्रुता वा मूलधर्मग्राहका यथा च तैर्विधिना प्रतीच्छनीया तदेतदभिधित्सुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org