________________
२२१
उद्देशकः-६, मूल - १५८, [भा. २८०९]
. . दोसबहुला गणतो अवक्कमे काइसंबंधो ।। वृ-अनन्तरसूत्रेष्वभिनिर्विगडादिका वसतिरुक्ता । तासुचअभिनिर्विगडादिकासुसंयतीनांमध्ये उपाश्रयस्य दोषेण कापि दोषबहुला सामाचारी प्रमादपरा सती गणादपक्रामेत् । तस्या अनेन सूत्रेण विधिरुच्यते इत्येषसूत्रसम्बन्धः । । प्रकारान्तरेण सम्बन्धमाह[भा.२८१०] इत्थी पण्हाइजहिंव सोयएतेन सबलियायारो ।
उज्जय विहारमनं उव्वेज बिइतो भवेजोगो ।। वृ-यत्र स्त्री उपलक्षणमेतत् पुरुषो वा प्रश्नौति प्रस्पन्दते मिथुनकर्म समारभते इत्यर्थः । वाशब्दः सम्बन्धस्य प्रकारान्तरोपदर्शने । तत्रतत्दृष्ट्रातेन हेतुना काचित्उदीर्णप्रबलवेदा सचित्ते वाऽचित्तेवा तत्राचित्तेमृतकस्यसच्चित्तेपुरुषलिङ्गे तिर्यक्योनिकलिङ्गेवाशबलिताचारासती अन्यदुद्यतविहारमुपेयात् आश्रयेत्तस्या विधिरनेनोद्यतेइत्येष द्वितीयो योगः सम्बन्धो अनेन सम्बन्धेना-यातस्यास्य व्याख्यान कल्पते-निर्ग्रन्थीनां वा निर्ग्रन्थीनां वा निर्ग्रन्थीं क्षत्ताचारां शबलाचारां संक्लिष्टाचारां क्षतादीनां शब्दानामर्थः प्राग्वत् । तस्य स्थानस्य अनालोचयित्वा यस्मिन् सेविते सा क्षताचाराऽभवत् तत्स्थानमअनालोच्य तस्मात्स्थानादप्रतिक्राम्य तथा तस्य स्थानस्य विषये प्रायश्चित्तमप्रतिपाद्य उपस्थापयितुं वा संभोक्तुं वा संवस्तुंवा तस्यां इत्वरां दिशमनुदिशं वा उद्देष्टुमनुज्ञापयितुं नापि तस्याः स्वयंधारयितुंकल्पते इत्येष सूत्राक्षरार्थः ।। सम्प्रतिभाष्यविस्तरः । तत्र परप्रश्नावकाशमाह[भा.२८११] जा होइपरिभवंतीह निग्गया सीयए कहंसत्ती ।
संवासमाइएहिंसछलिज्जइ उज्जमंतावी ।। वृ-याप्रमादगणं परिभवन्तीधर्मश्रद्धया गृहवासांदिह निर्गता सा कथंसीदति येन साक्षताचारापि जाता ।अत्रसूरिराह-संवासादिभिः सा उद्यच्छत्यपि उद्यमकुर्वत्यपिशबली क्रियते । इयमत्रभावनासाएकाकीत्वेन विहरन्तीगृहस्थाभिः समंवसन्तीस्वशक्त्यनुसारेणोद्यमं कुर्वत्यपिच्छलनांप्राप्नोति । आदिशब्दाद्गोचरचर्यायां विचारभूमौ वा यतः सत्येकाकिनी च्छलनामाप्नुयादिति । अथैकाकिनी सा कथं जातेत्यत आह[भा.२८१२] अद्धाण निगयादी कप्पट्टी संभरंतिजा बितिया ।
आगमनदेसभंगेचउत्थी पुन मगए सिक्खं ।। वृ-अध्वनिअवमौदर्येणाशिवेन वा निर्गता ।आदिशब्दात्राजद्विष्टेन वासार्थेन वास्तेनैरभिहटता, निर्गताऽपि परिगृह्यते । एषा प्रथमा, द्वितीया कप्पष्टुिं दुहितरं संस्मरन्ती एकाकिनी जाता । तृतीया परचक्रगमनेन देशभङ्गे एकाकिनी । चतुर्थी शिक्षांमृगयमाणा एकाकिनीजाता । . [भा.२८१३] गोउम्मुगमादीया नायापुव्वमुदाहडा उमे ।
असिवे यदुद्वेयसत्थे वातेनभिहते ।। वृ- अवमौदर्ये संयत्यो न संस्तरंति । तत्र गोज्ञातं पूर्वमुदाहृतं य था अल्पं गोब्राह्मणं नन्दति तत एतत् ज्ञातमवधार्य या यत्र संस्तरति सा तत्र गच्छति, अशिषे समुपस्थिते उल्मुकज्ञातमुदाहृतं पूर्व कल्पाध्ययने यथा उल्मुकानिबहूनि मिलितानिज्वलन्तिएकं द्वेवानज्वलतः, एवमशिवमपिबहुषु गाढमुपतिष्ठति । नैकस्मिन्द्वयोर्वाततोवृन्दघातेएकाकिनीजाता ।एताभ्यांप्रकाराभ्यामध्वानंप्राप्ता । तथा राजद्विष्टेन पूर्वभणितेनैकाकिनी जायते । सार्थे वा स्तेनैभिरह्टता एकाकिनी जायते, ततः सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org