________________
व्यवहार - छेदसूत्रम् - २ ६/१५५ व्याख्यानद्वारेण सचित्तमचित्तं व्याख्यातमथवान्यथा सचित्तमचित्तं तथा चाह- अथवा सचित्तं भवति ज्ञातव्य दिव्यादिकं दिव्यं तैर्यग्योनं मानुषं च प्रतिपिपादयिषुराह
[भा. २५०६ ]
सासु होति तियं ना दिव्वपासवं व संगीयं । जह वृत्तं उवहाणं न तं न पुनं इहावणं ।।
वृ- असवः प्राणाः सह असवो यस्य येन वा तत् सासु-सचित्तमित्यर्थः । यत्तु सासुसजिचत्तं तत्रिधा त्रिप्रकारं भवति । दिव्यं मानुषं पाशवं च । तत्र मानुषं त्रितयं सचित्तं, तद्यथा- जघन्यमध्यममुत्कृष्टं च तत्र जघन्यं प्राकृतं, मध्यमं कौटुंबमुत्कृष्टं दाण्डिनं । यथा त्रिविधं मानुषं दिव्यमपि जघन्यादिभेदभिन्नं त्रिधा, पाशवमपि च त्रिधा जघन्यादिभेदतः सङ्गीतं व्याख्यातं यथा कल्पाध्ययने तथात्रापि व्याख्येय यथा चोक्तमंत्रोपधानं प्रायश्चित्तं तदपि न तत्पूर्णमिहापन्नं न वक्तव्यं किन्तु वक्तव्यं । द्वयोर्नञोः प्रकृत्यर्थं च गमनात् । अत्रैवापवादमाह
[भा. २८०७ ]
२२०
बितियपदे तिगिच्छं निवीइयमाइयं अतिकंते ।
ताहे इमेण विहिना जयणा तत्थ सेवेज्जा ।।
वृ- चिकित्सां निर्विकृतिकादिकां प्रागुक्तामतिक्रान्ते अस्थाने शब्दश्रवणतो हस्तकर्मकरणतो वा अनुपशाम्यति वेदोदये ततो द्वितीयपदे अपवादपदे अनेन वक्ष्यमाणेन विधिना यतनया सेवेत । खल खिलमदिविसयं विसत्त अव्वंगवं गणं काउं ।
[भा. २८०८ ]
ताहे इमंमि लेसे गीयत्छजतो निलिज्जेज्जा ।।
वृ- खलं प्रतीतं । यत्र सजीवस्यापि सेवने वैराग्यमुपजायते किं पुनर्निर्जीवस्यासेवने । तत्र निर्जीवप्रतिपादनार्थमाह-खलखिलं खलखिलं निर्जीवमिर्त्यथः । तत्कथं सेवते इत्यत आह- अदृष्टविषयं यथा भवत्येवं सेवेत रात्रौ सेवतेति भावः । पुनः कथमित्याह-विसत्वं विगताः सत्वा यत्र तत् विसत्वं विगतजनमित्यर्थः । अव्यङ्गं, नाम यस्य क्षतं क्षतकृतं न विद्यते तस्य व्यङ्गनं कृत्वा क्षतं कृत्वा अन्यं वेतालोत्थानदोषप्रसजनात् । ततोऽस्मिन् निर्जीवलेश्ये संलेष्ये मूत्रविवरे इत्यर्थः । गीतार्थो यतोSरक्तद्विष्टः स् निलीयत् शुक्रपुद्गलान्ष्किशयेत् ।।
मू. (१५६) नो कप्पइ निग्गंधाण वा निग्गंधीण वा निग्गंथिं अन्नगणाओ आगयं खुयायार सबलायारहं भिन्नायारं संकिलिट्ठायरचित्तं तस्स ठाणस्स अनालोयावेत्ता अपडिक्कमावेत्ता अनिंदावेत्ताअगरहावेत्ता अविउट्टावेत्ता अविसोहावेत्ता अकरणाए अनब्भुट्ठावेत्ता अहारिहं पायच्छित्त तवोकम्मजावेत्ता उवट्टावेत्तए वा संभुजित्तए वा तासिहत्तरियं दिसंवा अनुदिसं वा उद्दिसित्तए वा धारेत्तए वा ।
मू. (१५७) कप्पइ निग्गंथाण वा अन्नगणाओ आगयं जाव ठाणस्स आलोयावेत्ता पडिक्कमावेत्ता निन्दादावेत्ता गरहावेत्ता विउद्दावेत्ता विसोहावेत्ता अकरणाए अब्भुट्ठावेत्ता अहारिहं पायच्छित्तं तवोकम्म पडिवज्जावेत्ता उवट्ठावेत्तए वा धारेत्तए वा ।
मू. (१५८) नो कप्पइ निग्गंथाणवा निग्गंधीण वा निग्गंध खुवायारंजाव अपडिक्कमावेत्ता अहारिह पायच्छित्तं अपडिवज्जावेत्ता उवट्ठावेत्तए वा संभुज्जितए वा संवसित्तए वा तीसे इतरियं दिसंवा अनुदिसंवा उद्दिसित्तए वा धारेत्तए वा ।
[भा. २८०९]
अभिनिव्वगडादीसु व समणीणं पडिस्सगस्स दोसेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org