________________
उद्देशकः-६, मूल - १५५, [भा.२८०१]
२१९ यथा वाऽनिर्गम एतदपि तत्रैव व्याख्यातम् जहिं च सुत्तस्स पारंभो इत्येतत् पश्चाद्वयाख्यास्यते ।। गतं वारणद्वारमधुनाउदये प्रतिसेवनेतिव्याचिख्यासुस्तान्प्रतिसेवमानान्दृष्ट्राकोऽपिवेदोदयवशात्येषु येषुस्थानेषुप्रतिसेवनामारभते, तानिप्रतिपादयति ।। [भा.२८०२] जुगच्छिद्दनालिगादिसु पढम जामादिसेवणा सोही ।
मूलादी कप्पंमिया पुव्वुत्ता, पंचमजामे भवे सुत्तं ।। वृ- युगच्छिद्रे नालिकायामादिशब्दात्तथाविधान्यवस्तुपरिग्रहः, तेषु युगच्छिद्रनालिकादिषु प्रथमयामासेवने प्रथमयामादासे वायां शोधिर्मूलादिका पूर्वं कल्पाध्ययने उक्ता, सा चैवं यदि रात्रेः प्रथमयामे युगच्छिद्रेणनालिकायांकरकर्म करोति तदा प्रायश्चित्तमूलं, द्वितीयं यामेच्छेदः,तृतीये यामे षड् गुरु चतुर्थे यामे चतुर्गुरु | प्रभाते दिवसस्य प्रथमयामे रात्रिगतप्रथमयामापेक्षयां पञ्चमे यामे मासगुरुस्तथा चाह-पञ्चमेयामेभवतिसूत्रम्- पञ्चमयामविषयमधिकृतसूत्रमितिभावः । एतेन यदुक्तं प्राक् यत्रच सूत्रस्य प्रारभस्तद्वक्ष्ये इतितद्भावितम् ।।
मू. (१५५... वर्तते) जत्थ्र एए बहवे इथिओ य पुरिसाय पण्हावेति तत्थ से समणे निग्गंथे अन्नयरंसि अचित्तंसि सोयंसि सुक्क पुग्गले निग्घाएमाणे मेहुणपडिसेवणपत्ते आवाइ चाउम्मासिय परिहारठाणं अनुग्धाइयं। [भा.२८०३] दुविच्चा पडिमेयरस्सन्निहितेतरअचित्तसच्चित्ते ।
बाहिं वदेउलादिसुसोही तेसिंतुपुव्वुत्ता ।। वृ-अर्चा द्विविधा । तद्यथा-अचित्ता सचित्ता च । तत्राचित्ता द्विविधा-प्रतिमा इतरा च । इतरा नाम स्त्रीशरीरं निर्जीवं । एकैका पुनर्द्विविधा-सन्निहिता असन्निहिता असन्निहित च । एतेषु सर्वेष्वपि स्थानेषु प्रतिसेवनायां प्रथमे रात्रेर्यामे मूलं, द्वितीये च्छेदः, तृतीये षड्गुरु, चतुर्थे चतुर्गुरु पञ्चमेऽपि चतुर्गुरुसचित्तास्त्रीशरीरंतत्राग्रेविधिर्वक्ष्यते । तत्रग्रामादीनामन्तरुक्तंबहिरधिकृत्याह-बहिर्देवकुलादिषु प्रतिमादिकमचित्तमासेवमानस्यकरकर्मवाकुर्वतस्तेषांभावानांशोधिः पूर्वोक्ताअनन्तरोक्तादृष्टव्या । करकर्म कुर्वतः पञ्चमे यामे मासगुरुप्रतिमाद्यचित्तासेवने चतुर्गुरु इत्यर्थः सम्प्रति या प्रेरणा पूर्वमुक्ता तांभावयति[भा.२८०४] संगारदिन उएसा सातितं वच्चेहि अपेच्छंती।
पेलेज्जवतंकुलडापुत्तठा देज्ज रुवं वा ।।। वृ-साधुंकायिक्यादिनिमित्तं निर्गच्छन्तं दृष्ट्रासाकुलटा चिन्तयेत्स एष आगतोयेन मम संकेतो दत्तः । एवं चिन्तयित्वातंसाधुंगृह्णीयात् ।साधुश्चतत्तथाग्रहणमास्वादेयत् । तथाचसतिधर्मविराधना। अथवातंदत्तसंकेतंपुरुषमपेक्षमाणातंकायिक्यादिविनिर्गतंसाधुंप्रेरयेत् तत्रापिधर्मविराधना यदिवा काऽपिमहिला तस्यसाधो रूपंरमणीयं दृष्ट्वा ईदृशोममपुत्रोभूयात्' इतिपुत्रार्थासीतसाधुमाददीत । यदिनेच्छतिततोऽहमुड्डाहं करिष्यामि । ततो धर्मविराधना अत्रैव प्रायश्चित्तविधिमाह[भा.२८०५] जइसेव पढमजामे मूलं सेसेसुगुरुगवच्छ ।
अहवादिव्वाईयंसच्चित्तंहोइनायव्वं ।। वृ- यदि प्रागुक्त प्रेरणावशात् स्त्रियं रात्रेः प्रथमयामे सेवते तदा प्रायश्चित्तं मूलं । द्वितीये यामे च्छेदस्तृतीये षट् गुरुकाः । चतुर्थे चत्वारो गुरुकाः । पञ्चमेऽपि चत्वारो गुरुका इति । तदेवं प्रेरणाJain Education International
For Private & Personal Use Only
www.jainelibrary.org