________________
उद्देशक :- ६, मूल - १५४, [भा. २७९०]
कुर्वन्ति । मा एकेकैन त्वग्दोषेण साधवः सहसा स्पृशेयुः । अस्पन्दमानत्वग्दोषे विधिविशेषमाहअगलंते न वक्खारो लालासेया विविज्जन तहेव ।
[भा. २७९१]
उस्सासभाससयनासनादीहिं होति संकंती ।।
२१७
वृ- अगलति अस्पन्दमाने त्वग्दोषे तस्मादुच्छ्रासादीनां वर्जनमत आह-उच्छ्वासभाषाशयनासनादिभिरादिशब्दात्पीठफलकादिपरिग्रहः संक्रांति र्व्याधिर्भवति ।।
[भा. २७९२]
मुत्तूण जल्लपडलं धरेति भाणं से काइयाइगते । सीए व दाउ कप्पं उवरिमधोयं परिहरति ।।
वृ- यदि स त्वग्दोषे व्याध्युपेतः कायिक्या व्युत्सर्गाय व्रजति भाजनं च तस्य धारयितव्यं भवति, तदा से तस्य कायिक्यागतस्य मुक्त्वा स्फेटयित्वा जल्लपटलंभाजनमलखरण्टितं पटलमन्ये साधवो धरन्ति यावत्स आयाति । अथ स त्वग्दोषी ग्लानः शीते पतति नात्मीयैर्वस्त्रैः कम्बलेन च संस्तरति तदा तस्य कल्पं वस्त्रं प्रावरणाय दीयते, । सोऽपि च त्वग्दोषी आत्मीयानां वस्त्रकल्पानामुपरि प्रावृणोति । तच्च समर्पितं वस्त्रमधौतं परिहरन्ति । यदा तु तद्वस्त्रमात्मना प्रावरितुकामास्तदा प्रक्षालयित्वा प्रावृण्वन्ति ।। भा. २७९३] असहुस्सुवत्तणादीनि कुव्वतो छिक्कुजत्तियं । खेयमकुव्वतु धोइज्जा मट्टियादीहिं तत्तियं ।।
वृ- असहस्य त्वग्दोषव्याधितस्यागाढं ग्लानीभूतस्योद्धर्त्तनमुपविकरणमित्यादि कुर्वतो यावत्स्पृष्टं त्वग्दोषगात्रादिना तावत्खेदमकुर्वन् मृत्तिकादिभिरुध्धृष्य प्रक्षालयेत् ।।
[ भा. २७९४ ]
असती मोय महीए कयकप्प अगलंतमत्तए निसिरो । सेणावकए कप्पइतरे निसिरंति जयणाए ।।
वृ- मोकमह्याः प्रश्रवणभूमेरभावे अगलत्यस्त्राविणि कृतकल्पे मात्रके व्युत्सृजति प्रश्रवणमन्ये साधवोऽन्यस्मिन्मात्रके पृथग्मात्रकाभावेतेनैव यत्र त्वगदोषीक व्युत्सृष्टवान् तत्रैव कृत्कल्पे मात्रके इतरे साधवो यतनया यथा कायिक्या मात्रस्य च शरीरावयवस्पर्शो न भवति, तथा कायिकां निसृजन्ति । । [भा. २७९५] एसाजणा उ तहिं कालगते पुन इमो विही होइ ।
अंतरकप्पं जल्लपडलं च अगलंति उज्झति ।।
बृ- एषा अनन्तरोदिता यतना तत्रगलत्यगलति वा त्वग्दोषवति कालगते पुनस्त्वगदोषवति विधिरयं वक्ष्यमाणो भवति. तत्र प्रथमतो अगलत्याह- आन्तरं कल्पं भाजनस्य जल्लपटलमुपरितनं वस्नमेते द्वे अपि वस्त्रे उज्ज्ञंति परिष्ठापयन्ति । किं कारणमतआह
[भा. २७९६]
धोयाविन निद्दोसा तेन छडुंति ते दुवे ।
सेसगं तु क कप्पे सव्वं से परिभुंज्जइ ||
बृ- प्रक्षालिते अपि ते वस्त्रे न निर्दोषे तेन छड्येते परिष्ठाप्येते शेषकं तु सर्वमपि से तस्य कृते कल्पे परिभुज्यते दोषाभावात् गलति त्वग्दोषे विधिमाह
[भा. २७९७ ]
संदंतस्स वि किंचन असतीए त्तुभायणुक्कोसं ।
लेव गमवनित्ता अनणमयं धोविउं लिंपि ।।
बू - स्पन्दमानस्यापि स्पन्दमानत्वगुदोषवतो यत्किञ्चनाऽस्ति तत्सर्वं परिष्ठाप्यते केवलं यदि भाजनं नास्ति सतिवा भाजने यदि तद्भाजनं सलक्षणं तदा तदेकभाजनमुत्कृष्टं मुक्त्वा शेषं परिष्ठाप्यते । तत्रापि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International