________________
२१५
उद्देशकः-६, मूल - १५४, [भा. २७७९] - वृ-द्विविधस्त्वग्दोषस्तद्यथा-स्पन्दमानोऽस्पन्दमानश्च, । तत्रास्पन्दनोऽस्त्रावणश्चित्रप्रसुप्तिमण्डलप्रसुप्तिश्च । यस्तुस्पन्दमानः सकृमीन्प्रस्पन्दते पूतं वारसिकां वा । तत्रस्पन्दमाने त्वग्दोषे इयं वक्ष्यमाणायतना तामेवाह[भा.२७८०] संदतो वक्खारो अंतो बाहिं च सारणा तिन्नि ।
जत्थ विसीएज ततो नाणादि उग्गमादी वा ।। वृ- स्पन्दमाने त्वग्दोषऽनंतरेकस्यां वलभ्यां विष्वगपवरके तस्याभावे एकस्मिन्निवेशनेऽन्यस्यां वसतौस्थाप्यते, ।तत्रचवसतस्तिस्त्रःसारणाः साराःकर्तव्याः ।यत्र(न)सको विसीदेत् । कास्तास्तिस्त्रः सारा इत्याह-ज्ञानादौज्ञानेदर्शनेचारित्रच ।अथवा उद्मादावुगमे उत्पादनायामेषणायांच अथवान्यथा तिस्त्रः सारास्ता एवाह[भा.२७८१] अहवा भत्ते पाने सामायारीए वा विसीयतं ।
एएसुतीसुसारे तिन्नि वि कालेगुरुपुच्छे ।। वृ-अथवेति प्रकारान्तरे भक्ते पाने सामाचार्या च एतेषु त्रिषु स्थानेषु सीदंतं सारयन्त्याचार्या यदि वा तिस्त्रः-सारानाम त्रीनपिकालान् गुरुःपृच्छत्ति । कथमियाह[भा.२७८२] गोसे केरिसयंतिय, कयमकयं वा किंते आवासं ।
भिक्खंकलद्धमलद्धं किं दिजउवा तेमज्झण्हे ।। [भा.२७८३] पेहिय पेहियंवा वट्टइते केरिसंचअवरण्हे ।
निजहूहणंमिगुरुगा अविहि परियट्टणेवावि ।। वृ- गोसे प्रातरिदं पृच्छति । कीदृशं ते शरीरमिति, । तथा त्वया किमावश्यकं कृतमकृतं वा तथा मध्याह्ने पृच्छति-भैक्षं त्वया लब्धमलब्धं वा किं तव दीयतामिति । तथा अपराह्ने पृच्छति । किं तवोपकरणं केनापि त्वया वा प्रेक्षितं किंवा न प्रेक्षितं । कीदृशंवा ते शरीरमिति । यदि पुनरेव सारां न करोति, किन्त्वेवमेव परित्यजति, तदा गुरोः प्रायश्चित्तं चत्वारो गुरुकाः, । अनि...हऽपि यद्यविधिना परिवर्तनं परिपालनं कारयति तदापि चतुर्गुरुकंप्रायश्चित्तं । [भा.२७८४] आणादिणो यदोसा विराधना होइइमेहिंठाणेहिं ।
पासवणफासलालासेएमरुएण दिठंतो ।। वृ- न केवलं प्रायश्चित्तं किन्त्वाज्ञादयश्च दोषास्तथा एभिर्वक्ष्यमाणैः स्थानैर्विराधना साधूनामात्मविराधनाभवति, कैःस्थानैरित्याह-प्रश्रवणेन स्पर्शेन,लालयस्वेदेनचप्रस्वेदेन । तथाहिस्पन्दमानत्वगदोषवतः प्रश्रवणस्पर्शनेनापि व्याधिरन्यत्र संक्रामति, तथा गात्रस्पर्शनेन यदि वा तेन व्याधितेन ये परिभुक्ताः पीठफलकादयस्तान् यद्यव्याधितः परिभुक्ते तदा व्याधिः संक्रामति । तथा लालया सह भोजने व्याधिः संक्रामति । तस्य प्रस्वेदेन यदि कोऽपि स्पृश्यते, तदा तस्यापि व्याधिः संचरति, । अत्र च दृष्टान्तो मरुकेण संडकब्राह्मणेन तत्कथानकं चावश्यके प्रबन्धतः कथितमिति ततोऽवधार्य, साम्प्रतमेतदेव पश्चार्धव्याचिख्यासुः प्रथमतःप्रश्रवणेयतनामाह[भा.२७८५] पासवण अन्नअसतीभूतीएलक्खे माहु दूसियंमोयं ।
चलणतलेसुकमेज्जा एमेवेय निक्खमपवेसो ।। वृ-तस्यस्पन्दमानत्वग्दोषवतः पृथक्कायिकीभूमिःकर्तव्या; ।अन्यस्याविष्वक्प्रश्रवणभूमेरसति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org