________________
२१४ .
व्यवहार-छेदसूत्रम् -२-६/१५३ एवमभिनिर्वगडायांवसतौ वसन्तावन्योन्योन्यसहितौ परस्परंरक्षयतः । अत्रैवापवादमाह-द्वितीयपदमपवादमपदमध्वानंप्रतिपन्नकारणेनैकाकीअन्यसंभोगिकादीनांपार्श्वस्थादीनांवा वसतेर्विष्वग्अपवरके निवेशनादिषुवावसेत् । आदिशब्दादशिवादिगृहितो वा विष्वक् तिठेत् ।।
मू. (१५४) से गामंसिवा जाव रायहाणिसि वा एगवडाएगदुवाराए एगनिक्खमणपवेसाए कप्पइ बहुसुयस्सबब्भागमस्सएगाणियस्स भिक्खुस्स वत्थएदुहओ कालं भिक्खुभावंपडिजागरमाणस्स । [भा.२७७५] कारणतो वसमाणोऽगीतोगीओव होइनिदोसो ।
पुव्वं चवणिया खलु कारणवासिस्स जयणाउ ।। वृ-कारणतोगीतार्थोऽगीतार्थोवायतनयावसन् निर्दोषोभवति ।साच यतनाकारणतएकाकिनो वसनशीलस्य पूर्वमुक्ता एतदर्थख्यापनार्थमिदंसूत्रम् । अधुना सूत्रत एव सम्बन्धमाह[भा.२७७६] सुत्तेणवउसुत्तंजोइजईकारणंतुआसज्ज ।
संबंधधरुव्वरए कप्पइवसिउंबहुसुयस्स ।। वृ-सूत्रेणैव सूत्रंयोज्यतेसम्बद्धयते । तद्यथाऽनन्तरसूत्रेणैकाकिनोबहुश्रुतस्यवासोनिधिद्धोऽनेन तुसूत्रेणेदंप्रतिपाद्यते, कारणमाश्रित्याध्वप्रतिपत्त्यादिकंसम्बन्धगृहोद्वरकेबहुश्रुतस्य वस्तुंकल्पतेइत्येष सूत्रसम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-अथ ग्रामे वा नगरे वा यावद्राजधान्यामेकवगंडायामेकपरिक्षेपायामेकद्वारायामेकनिष्क्रमणप्रवेशायां वसतौ बहुश्रुतस्य बलागमस्य भिक्षोर्वस्तुं कल्पते केवलमुभयकालं भिक्षुभावं प्रतिजाग्रतो भिक्षुभावश्चारित्रं तस्याविराधनार्थं या सामाचारी तां कुर्वत इत्येष सूत्रसंक्षेपार्थः । अधुना भाष्यनियुक्तिविस्तरस्तत्र भिक्षुभावं पडिजागरमाणस्सेति व्याख्यानार्थमाहभाष्यकृत[भा.२७७७] चरणंतुभिक्खुभावोसामायारीएजा तदट्ठाए।
पडिजागरणं करणं उभयकालं अहोरतं ।। वृ-भिक्षोर्यथावस्थितस्य भावो भिक्षुभावश्चरणं तदर्थं तस्य चारित्रस्याविराधनार्थं या सामाचारी तस्याः प्रतिजागरणंनामकरणमुभयकालमहिनरात्रौचआचार्योऽपितस्यैवंभिक्षुभावंप्रतिजाग्रतोगोसर्गे रात्रिकंपृच्छति । दिवसेऽपिभक्तपानादिचिन्तां करोति । विकलेचदेवसिकंपृच्छति ।सुखेन वृत्तस्तव दिवस इति । एवमुभयकालमाचार्यस्तंप्रतिजागर्ति । सम्प्रतिनियुक्तिविस्तरः[भा.२७७८] वक्खारेकारणम्मी निक्कारणपुव्ववन्निया दोसा।
किंपुनहुजा कारण तद्दोसाईमुणेयव्वा ।। वृ- वक्खारो नाम एकस्यां वलभ्यामभिनिर्विगडो विष्वक् अपवरकस्तस्मिन् कारणे सति वसति एतद्विषयमिदं सूत्रं यदि पुनः कारणमृते विष्वग् अपवरके वसति, तत्पूर्ववर्णिता मिथ्यात्वादयो दोषाः किं पुनर्भवेत्तत्कारणं, यद्वशात् पृथक् अपवरके तिष्ठति, तत आह-त्वग् दोषादीनि त्वग्दोषक्षयव्याध्यादीनि कारणानिज्ञातव्यानि, । तथाहि-त्वग्दोषादिकमाचार्यो यदिनिष्काशयति,तदातस्य प्रायश्चित्तं चतुर्गुरुकम् । तस्मान्न स नि'हयितव्यः । किन्तु पृथगपवरके स्थितः परिपालनीयः । स च त्वग्दोषो द्वाभ्यांप्रकाराभ्यांभवति । तथा चाह[भा.२७७९] संदंतमसंदंते अस्संदिनसित्तमंडलपसुत्ती।
किमिपूयं रसिगा वापस्संदति तत्थिमाजयणा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org