________________
२१२
व्यवहार-छेदसूत्रम्-२-६/१५३ नानाजीवापेक्षया तरतमभेदेन चिन्त्यमाना असंख्येया एवं समयाधिकायामपि जघन्यस्थितौ द्विसमयादिकायामपि जघन्यस्थितावेव तावद्वाच्यं यावदुत्कृष्टं स्थितिस्थानं, । एवं कृष्णलेश्यायां परिणामा असंख्येया भवन्ति ।एवं नीललेश्यागतस्य विशुद्धस्यभावस्य फलमाह[भा.२७६३] विसुझंतेन भावेन मोहोसमवचिजइ ।
मोहस्सावचएयाविभावसुद्धी वियाहिया ।। वृ-विशुद्धयताभावेनलेश्यागतेन मोहो मोहनीयं कर्मसमपचीयतेहानीमुपगच्छतिमोहस्यापचये वापि भावविशुद्धिर्जीवस्य परिणामविशुद्धिर्व्याख्याता प्रतिपादता । यथा कालक्षेपमृते केवलश्रिया लाभोभवति ।। अथमोहनीयंकर्मउदयप्राप्तंशुभपरिणामेन क्षपयितुंशक्यते किंवा नेतिशक्यन्तेइति ब्रूमस्तथा चाह[भा.२७६४] उक्कदंतं जहातोयंसीयलेन ज्झविजए।
गदो वा अगदेनं तु वेरग्गेणतहोदओ ।। वृ-यथाउत्कथ्यमानंतोयंशीतलेन तोयेन क्षिप्यते ।गदोवाअगदेन ततामोहनीयस्योदयो वैराग्येण क्षिप्यते । तदेवमुक्तंप्रसक्तानुप्रसक्तमधुना प्रकृते योजनामाह[भा.२७६५] असुभोदयनिप्फन्ना संभवंति बहूविहा ।
दोसा एंगानियस्सेवं इमे अन्ने विआहिया ।। वृ-अशुभोदयेन अशुभकर्मोदयेन निष्पन्नाअन्तरूपाश्रयस्याभिर्निविगडायांवसतावेवमेकाकिनो बहुविधा दोषास्तदेवं अन्तरुपाश्रयस्याभिनिर्विगडायां दोषा उक्ताः सम्प्रति बहिरुपाश्रयस्याभिनिर्विगडायांदोषानाह । इमे वक्ष्यमाणा अन्ये दोषाएकाकिनोव्याख्याताः प्रतिपादिताः[भा.२७६६] मिच्छत्त सोहिसागारियादि गेलणणखद्धपडिनीए ।
बहिपेल्लणित्थिवो रोगेतहसल्लमरणेय ।। वृ- एकाकिनोमिथ्यात्वगमनंतथाशोधिरभावस्तथासागारिकप्रवेशोवसतौ आदिशब्दाच्चचलत्कुड्यां वसतौ कुट्यादिप्रपतनत आत्मवरिधनेतपिरिग्रहस्तथा ग्लानत्वे प्रतिजागरणा-भावस्तथा एकाकिनो मन्दाग्नेर्निवारकाभावात् प्रचुरभक्षणसंभवस्तथा च ग्लानत्वादिभावः । तथा एकाकी प्रत्यनीकस्यगम्यो भवति, तथा उद्भ्रामका दण्डपाशादयो नगररक्षा एकाकिनंचौरोऽयं हेरिको वान ज्ञायते । कथमन्यथाएकाकीतिविचिन्तयतोबहिः प्रेरयेयुः ।ग्रामान्नगराद्वाबहिर्निष्काशयेदितिभावः । तथा स्त्रीदोषा एकाकिनो जायन्ते । तथा व्यालेन दष्टस्य भेषजाकरणसंभवः रोगस्य च वृद्धिगमनं, । तथा सशल्यस्य सतो मरणमित्येष द्वारगाथासंक्षेपार्थः ।साम्प्रतमेनामेव विवरीषुराह[भा.२७६७] ओगाढमप्पसहायं पनवेंतिकुतित्थिया ।
समावणो विसोहिंचकस्स पासे करिस्सइ ।। वृ-ओगाढमप्यसहायं कुतीर्थिकाः प्रज्ञापयंत्यतो मिथ्यात्वगमनं, तथा समापन्नः प्रायश्चित्तं कस्य पार्श्वेशोधिंकरिष्यति ।नैव कस्यचित्पार्श्वेततःशोध्यभावः ।।सम्प्रतिसागारिकद्वारंग्लानद्वारंचाह[भा.२७६८] भया आमोसयादीणं सिजं वयति सारियं ।
असहायस्सगेलणेको से किच्चं करिस्सइ ।। वृ- आमोषकादीनां भयात्तस्मिन्नेकाकिनि सति शून्यां शय्यां वसतिं दृष्टा तां सागारिको व्रजति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org