________________
२१०
अनाचारदूषिततया तथारूपगौरवभयात् ।। [भा. २७५० ]
लोए लोउत्तरे चैव गुरवो मज्झ संमता । माहु मज्जावराधेन हो तेसिं लहुत्तया ।।
बृ-मम गुरवो लोके लोकोत्तरेऽपिच सम्मताः ततो ममापराधेन मा तेषां लघुता भूयात् । तथा [ भा. २७५१] माननिज्जो उसव्वस्स नामे कोइ न पूयए । तणाण लहुतरो होहं इति वज्जेति पावगं ।।
वृ- अहं सर्वस्यापि माननीयो नमां कश्चिन्त्रपूजयति । यदि पुनरघुना पापमाचरिष्यामि ततस्तृणेभ्योऽ पि लघुतरो भविष्यामीति हेतोः पापं मैथुनासेवनादिकं वर्जयति गतं गौरवद्वारमधुना धर्मश्रद्धारमाह[भा. २७५२] आयसक्खियमेवेह पावगं परिवज्जए । अप्पेव दुट्टसंकप्पं रक्खा सा खलु धम्मतो ।।
वृ- यः पापं कमात्मसाक्षिकमेव वर्जयति, स परमार्थतो धर्माधिकारीत्येवं मन्यमानस्य अपि संभावनायां दुष्टसंकल्पस्य रक्षामूलत एवानुत्थानमुत्थितस्य विफलीकरणं वा सा खलु धर्मतो भवति । धर्मश्रद्धाया एव महत्फलमुपदर्शयति
[भा. २७५३]
व्यवहार - छेदसूत्रम् - २-६ / १५३
निस्सस्सग्गकारी य सव्वतो च्छिन्नबंधनो । एगो वा परिसाए वा अप्पाणं सो भिरक्खइ ।।
वृ- यस्तीव्रधर्मश्रद्धाभावतो निसर्गत एव स्वभावत एव उत्सर्गकारी सर्वतश्छिन्नबन्धन सर्वत्र ममत्वरहित इत्यर्थः । स एको वा एकाकि वा पर्षदि वा व्यवस्थित आत्मानमभिरक्षति । तदेवमनभिनिविगडायां वसती बसतो लज्जादीनि संयमविराधनारक्षकाण्युक्तानि । अभिनिर्विगडायां पुनर्वसतः शुभोऽशुभो वा मनःपरिमाण उपजायते तथा चाह
[ भा. २७५४]
मनपरिणामो वीयी सुभासुभो कंटएण दिट्टंतो । खिप्पं करणं जह लंरिकयव्वं तहियं इमं होइ ।।
वृ- यथा गङ्गादीनां नदीनां वा तेनानत्रानन्तरमनेका वीचय उत्पद्यन्ते । एवं जीवस्यान्योन्यमनःपरिणाम उपजायतेस चद्विधा शुभाऽशुभश्चदृष्टान्तः कंटकेन वृश्चिकलांगूलेन यथा वा लंखिकायाः भिप्रं करणं तथैवेदं भवति एवं जीवस्य शुभोऽशुभश्च परिणामः क्षणेनोपजायते क्षणेन वाऽपैति इत्यर्थः । परिणामाणवत्थाणं सति मोहेउ देहिणं ।
[भा. २७५५]
-
तस्सेव उ अभावेण जायते एगभावया ।।
वृ-मनः परिणामानामनवस्थानं देहिनां प्राणिनांसति विद्यमाने मोहे भवति । तस्यैव तुमोहस्याभावेन जायते एकभावता मनःपरिणामस्य एकरुपता । तदेवं मनः परिणामो वीचिरुपो व्याख्यातः जहावचिजए मोहो सुद्धले सस्स ज्झाइणो ।
[भा. २७५६ ]
Jain Education International
तहेव परिणामो वि विसुद्धो परिवड्डए ।।
वृ- यथा शुद्धलेश्याकस्य ध्यायिनो धर्मध्यायिनः शक्कध्यायिनो वा मोहोऽपचीयते तथैव विशुद्धपरिणामो वर्धते । उक्तः शुभपरिणामोऽशुभपरिणामप्रतिपादनार्थमाह
[भा. २७५७ ]
हाय कम्मिणो कम्मं मोहनिज्जं उदिज्जइ । . तव संकिलिट्ठो से परिणामो विवडती ।।
For Private & Personal Use Only
www.jainelibrary.org