________________
उद्देशकः-६, मूल - १५३. [भा. २७४४]
२०९ वृ- अन्तर्निविशनस्याभिनिर्विगडायां घसतौ तिष्ठत आज्ञादयो दोषास्तथा संयमविराधना आत्मविराधनाचएतेयथा प्राक्चतुर्थपञ्चमातिशयेभावितेतथाभावनीये, यदिपुनरनभिनिर्विगडायां वसतौ वसति तदा पापं कर्तुमिच्छतो लज्जातो भयतो गौरवतो धर्मश्रद्धातो वा रक्षा चतुर्विघा स्यात् । किमुक्तंवनत्यनिभिनिर्विगडायां वसतौ वसन्संथमविराधनारूपमात्मविरा धनारूपं वा पापं लज्जादिभ्यो न कुर्यादपि तत्र प्रथमतो लज्जाद्वारं भावयति[भा.२७४५] लज्जणिज्जो उहोहामिलज्जएवासमायरं ।
कुलागमतपस्सी वासपक्खपरपक्खतो ।। वृ- यद्यहं हस्तकर्माद्यन्यद्वा पापंसमाचरिष्यामि तल्लज्जनीयो भविष्यामि । लज्जितश्च कथं कुलस्य गणस्यसदस्य आगमज्ञस्य वा तपस्विनो वास्वपक्षस्य श्रावकादेः परपक्षस्य परतीर्थिकादिरूपस्यमुखं दर्शयिष्यामि । अथवा तत्पापमाचरन् कुलागमतपस्विस्वपक्षपरपक्षेभ्यो लज्जते, यथाहमेवमाचरन् कथमात्मीयं मुखं तेषां दर्शयिष्यामि एवं लज्जातः पापंन करोति; ||सम्प्रतिभयद्वारभावनार्थमाह[भा.२७४६] असिलोगस्स वा वायाजो अतिसंकति कम्मसं ।
तहावि साहुतंजम्हा जसो वणोयसंजमो ।। वृ- अश्लोकस्य वा अवर्णस्य वा वादात् प्रवादात् यः कर्म अशुभासेवनारूपमतिशयेन शङ्कते । अपकीर्त्यवादमयान्नकुरुतेइत्यर्थस्तथापितस्यतत् अशुभकर्मानाचरणंसाधुर्यस्मात्तेन यशोभिकासितं यशोवर्णसंयमइत्येकार्थम् । जसोत्तिवासंजमोत्तिवावणोत्तिवाएगट्ठमितिवचनात्, ततः परमार्थतः संयमोऽपेक्षित इतितदानाचरणं श्रेयः ।। सम्प्रति यशः संयमइत्येकार्थतया भगवद्वचनमुपदर्शयति[भा.२७४७] जसंसमुवजीवंतिजे नरा वित्तमत्तणो ।
अलेस्सा तत्थ सिझंतिसलेसाउविभासिया ।। वृ-ये नरा मनुष्या वृत्तमात्मन इच्छंति, ते यशः समुपजीवन्ति, इत्येतद्व्याख्याप्रज्ञप्तौ राशियुग्मे शतेभणितं, । तथाच तद्ग्रन्थः-मनुस्साणंभंते किंभंते आयजसंउवजीवति । आत्मसंयममित्यर्थः । आय अजसं उवजीवन्ति । आत्मा संयममित्यादि । एवं यशः संयमावेकार्थावृक्तौ । तत्रये अलेश्याः । शैलेशीप्रतिपन्नास्तेनियमात्सिद्धयन्ति ।सलेश्याः पुनर्विभाषिताविकल्पिताः केचित्सिद्धयन्तिकेचिन्न सिध्यन्तीत्यर्थः । तत्रयेभव्यास्ते सिध्यन्ति, । तत्राहमशुभं कर्मसमाचरन्नभव्योभविष्यामीतिभयतो नाशुभकर्मसमासेवते ।। [भा.२७४८] दाहिति गुरुदंडंजइनाहितितत्ततो।।
तंचवोढुंन चाइसंघायमादीय लोगतो ।। वृ-यदि परस्त्र्यादिकंसेविष्ये, ततो यदिगुरवस्त्वतोज्ञास्यन्तितदा दण्डप्रायश्चित्तमुग्रंदास्यन्ति, । तथोग्रंप्रायश्चित्तं वोढुमहंन शक्ष्येनापिलोकतः परयुवतिभादिलक्षणात्घातादिकंघातवधादिकंसोढुं शक्ष्ये इतिभयतो नासेवते अशुभं कर्म, गतंभयद्वारम् । अधुना गौरवद्वारमाह[भा.२७४९] जोहंसइरकहासुंपिचकामि गुरुसन्निहो ।
सोहंकहमुपासिस्संतमनायरदूसितो ।। वृ-योऽहंस्वैरकथास्वपिगुरुसन्निधौ गौरवेणचकास्मिसोऽहमनाचारदूषितस्तंगुरुंकथमुपासिष्ये, [22[14]
तंचवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org