________________
उद्देशकः-६, मूल - १५१, [भा. २७१५]
२०३ वृ- एतेनानरोदितेन कारणेनाकृतश्रुतानां बहूनामप्येकत्र वासो न कल्पे द्वितीयपदे पुनः कल्पते क्वेत्याह-राजद्विष्टेऽवमौदर्ये गुरुणांसन्देशाच तथाहिराजप्रद्वेषवशादेकाकीआत्मद्वितीय आत्मतृतीयो वा भवेत् । एवमशिवेऽवमौदर्ये च भावनीयं । तथा गुरोः सन्देशवशादागाढकारणे गीतार्थानामभावे अगीतार्था अपिव्रजन्ति इति । [भा.२७१६] तहनाणादीनट्टाए एएसिंगीतो दिज्जएकेको ।
असती एगागी वा फिडिया वा जाव न मिलंति ।। वृ- तथा ज्ञानादीनामर्थाय ज्ञाननिमित्तं दर्शननिमितं चारित्रनिमित्तं वैयावृत्त्यकरणनिमित्तं वा चलितानांतेषांगीतार्थानामभावेअगीतार्था अपिगच्छन्ति ।स्पर्धकपतौवाकालगतआचार्यसमीपमथ सार्थात् मन्दगतितया स्फिटिता यावन्नाद्यापि मिलन्ति । तावदेकत्र बहूनामकृतश्रुतानामपि वासो न विरुध्यते ।। [भा.२७१७] एगाहिगमट्ठाणे अंतरातत्थ होज्ज वाधातो ।
तेनच्छेजातत्थ विसेहस्सनियल्लगाबेंति ।। [भा.२७१८] ततो विपलाविजइगीयस्थ विइज्जगंतुदाऊणं ।
असतीएसंगारो कीरइ अमुगत्थं मिलियव्वं ।। वृ-कोऽपिसाधुः गीतार्थाभावेआचार्येणक्वचित्प्रयोजनेप्रेषितोभणितश्चाद्यैव प्रत्यागन्तव्यमिति एवमेकाहगसे एकदिनगमागमे अध्वनि अन्तरा अपान्तराले तत्र व्याघातो भवेत् । तेन कारणेन स यत्र प्रेषितस्तत्रैवासीत् न प्रत्यागच्छति, । अथ चैतस्य स्वज्ञातय उत्प्रव्राजननिमित्तमाचार्यसमीपं गता अपश्यन्तः सर्वतः समन्तात् निरीक्षन्ते, निरीक्षमाणाश्चतत्रगता यत्रसगतस्तिष्ठति । ततो येषांसमीपे स प्रेषितस्तत्साधुभिज्ञातं यथा शैक्षस्य निजकाः समायातास्तिष्ठन्ति । ते च ब्रुवते वयमात्मीयमुत्प्रव्राजयिष्यामस्ततः स ततोऽपि स्थानात् द्वितीयं गीतार्थं दत्वा पलाय्यते दूरं, यत्रतन्निजकानां गतिविषयोनास्ति,असतिगीतार्थेअगीतार्थोऽपिसहायोदीयते,तेषांचसङ्केतः क्रियते, यथाऽमुकप्रदेशे मिलितव्यमगीतार्थस्यापिसहायस्याभावेएकाक्यपिप्रेष्यति । तत्रापिसङ्केतः कर्तव्य एवमकाकिनस्त्रिप्रभृतीनां वा बहूनामृतुबद्ध वर्षासुच वासोभवति ।। - [भा.२७१९] रायदुवादीसुवसव्वेसुंचेव होइसंगारो ।
पहाणादिवओसरणे, गीयत्थ विइज्जगंमगे ।। [भा.२७२०] असती एगागी उनिब्बंधेवा बहूणअगीयाणं ।
सामायारीकहणंमा बहिभावं निरंभंति ।। वृ- राजद्विष्टादिषु राजद्विष्टाशिवावमौदर्यसंभ्रमादिषु सर्वेषु भवति सङ्केतः कर्तव्यः, । तथा स्नानादिनिमित्तं जिनप्रतिमास्नानरथनिर्याणादिनिमित्तं समवसरणं भूयसामाचार्यादीनां मिलनं भविष्यतीति समवसरणे श्रुते कोऽप्याचार्यसमीपमागतय द्वितीयं गीतार्थं मार्गयति, । तस्य द्वितीयो गीतार्थो दातव्यः, असति अविद्यमाने गीतार्थे, अविद्यमानता च द्विधा । सदभावेनासदभावेन वा, सदभावो नाम सन्ति गीतार्थाः परं ग्लानादिप्रयोजनव्याप्ता. असदभावो मलत एव गीतार्थान सन्ति तत्र सदभावेन असदभावेन वा अविद्यमाने गीतार्थे स प्रतिषेधनीयो यथा नास्ति द्वितीयो गीतार्थः । अथ स निर्बन्धं करोति तर्हि स एकाकी प्रेष्यते । यदि वा बहवोऽगीतार्थाः सहाया दीयन्ते बहूनामपि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org