________________
व्यवहार- छेदसूत्रम् - २६/१५१ गोविंदे य५ जमाली १ सावग २ तवन्निए ३ गोठे ||
वृ- कस्यापि मतिभेदात् मिथ्यात्वं स्यात्, कस्यापि पूर्वव्युद्ग्राहात् कस्यापि संसर्ग्या कस्यचिदभिनिवेशेन । अत्रार्थे निदर्शनान्याह - गोविंदे य इत्यादि, अत्र गोविन्दजमालिशब्दयोर्व्यत्ययेनोपन्यासो गाथानुलोम्यात्परमार्थतः पुनरेवं पाठः जमालिर्गोविन्दश्रावकः तवनियः श्रावकभिक्षुर्गोष्टे गोष्टामाहिल एतानि यथाक्रमं निदर्शनानि तथा चाह
[भा. २७१०]
२०२
मतिभेएण जमाली, पुव्वग्गहिएण होइ गोविंदो । संसग्गि सावग भिक्खू गोठामाहिल अभिनिवेसे ।।
वृ-मतिभेदेन मिथ्यादृष्टिर्जायते यथा जमालिः पूर्वगृहीतेन भवतिमिथ्याद्दष्टिर्यथा गोविन्दः । संसर्ग्या यथा श्रावकभिक्षुरभिनिवेशेन यथा गोष्टामाहिल एतानि च निदर्शनानि सुप्रतीतानीति न कथ्यन्ते । । गतं मिथ्त्वद्वारमधुना शोधिद्वारं सागारिकं द्वारे चाह[भा. २७११]
आवन्नमणावणे सोहिं न वियंति ऊनमहियं वा । जे यवसहिय दोसा परिहरति न ते अयानंतो ।।
वृ- अकृतश्रुता आलोचिते परेण एष प्रायश्चित्तं प्राप्तो न वेति न जानन्ति अजानन्तश्रापन्नेऽनापन्ने वा प्रायश्चित्तंशोधिं नैव ददति यदि वा ऊनामधिकां वा ददाति । गतं शोधिद्वारमधुना सागारिकाद्वारमाहये च वसतौ दोषास्तानजानन्नकृतश्रुतो न परिहरति संम्प्रति ग्लानत्वादिद्वारचतुष्टमाहगेलने वोव्वच्छं कर्तेति नयविधिं वियानंति । अद्धाणमति सया जयाण न याणे व उमेवि
[भा. २७१२]
वृ- ग्लानत्वेऽज्ञानतो विपर्यासं कुर्वन्ति अनागाढे आगाढकृत्यमागाढे नागाढकृत्यमुभयत्रापि प्रायश्चित्तं चतुर्गुरुकं । गतं ग्लानद्वारमथ कालगतद्वारमा न च मृतस्य विधिं बन्धनच्छेदनादिकं परिष्ठापनाविधिं वा जानन्ति मृतस्योपधिरुपहत इति त्यज्यते । सम्प्रत्यध्वद्वारमाह-अध्वानं पन्थानमजानतः सदा सर्वकालं रात्रौ दिवसे वाऽटन्ति न च कारणतो रात्रावपि गमने यतनां जानन्ति । एवमवमेऽपि अवमौदर्येपि वक्तव्यं । तत्रापि यतनां न जानन्तीति भावः संभ्रमादिद्वारकदम्बकमाह[भा. २७१३] अगनादिसंभमेसु य बोहिगमेच्छादिएसु य भएसु ।
रायट्ठादीसु य विराहगाजयण अयानंता ।।
वृ- अग्न्यादिसंभमेसु तथा बोधिकास्तेना म्लेच्छाः प्रतीता आदिशद्वात्परचक्रादिपरिग्रहः । तदादिकेषु राजद्विष्टादिषु च भयेषु राजद्विष्टं राजप्रद्वेषः । आदिशब्दादशिवादिपरिग्रहस्तथा भिक्षाचर्यां गतेऽकालवर्षतो नदी पूरेणावरुद्धे पथि सह व्रजतां मन्दगतित्वादपस्ते यतनामजानन्तः संयमात्मविराधका भवति । [ भा. २७१४] संभम नदि रुद्धस्स वि उन्निक्खंतस्स अहव फिडियस्स । उसरियसहायरस व छड्ढेउ बहिं उवहतोत्ति ।।
वृ- अग्न्यादिसंभ्रमवशादेकाकिनस्तथा नदीनिरुद्धस्य उन्निः क्रान्तरस्य अथवा मन्दगतित्वात्सार्थात् स्फिटितस्य अपसृतसहाया यस्य वा अपगतसहायस्य उपधिमुपहत इति कृत्वा च्छर्दयति त्यजत्येबहुश्रुतः ।
[भा. २७१५]
Jain Education International
एएण कारणेणं अगडसुयाणं बहूणवि न कप्पो । बितिय रायट्टे असिवोमगुरुण संदेसा ।।
For Private & Personal Use Only
www.jainelibrary.org