________________
२००
व्यवहार-छेदसूत्रम् -२-६/१४९ बहिर्वसति, गणो अंतस्तत आचार्यो बहिः । किं कारणमाचार्यो गणश्च विष्वक् वसति तत आह'विक्खेवो' इत्यादि, आचार्यस्य विद्यादिगुणयतो व्याक्षेपो माभूत, अग्रहणमिति अयोग्यानां कर्णाभ्यटनतो विद्यादीनां संग्रहणं भूयात् । एताभ्यां कारणाभ्यां वृषभैः परिक्षिप्तोऽन्तर्बहिर्वा विष्वग आचार्यो वसतिः
मू. (१५०)गणावच्छेइयस्सनंगणंसिंदोअइसेसा पन्नत्ता,तंजहागणावच्छेइएअंतो उवस्सयस्स एपारायंवादुरायंवा वसमाणेनोअइक्कमइ, गणावच्छेइएबाहिउवस्मयस्सएगरायंवा दुरायंवा वसमाणे नोअइक्कमइ। _वृ- गणाच्छेदकस्यगणेगणमध्ये द्वावतिशयौ भवतस्तद्यथागणावच्छेदकउपाश्रयस्यान्त एकरात्रं वा वसन् नातिक्रामति नातीचारभाग भवति, । तथा गणावच्छेदको बहिरुपाश्रयादेकरात्रं वा वसन् नातिकामति । एतौद्वावप्यतिशयौसूत्रोक्तौगणावच्छेदकस्यतस्यदृष्टव्यौयोनियमादाचार्योभविष्यति, यः पुनर्गणावच्छेदकत्वेवर्तमान आचार्यपदस्यानर्हस्तस्यैतौ द्वावप्यतिशयौन कल्पेते, [भा.२७०१] पंचेते अतिसेसाआयरिए होति दोनिउगणस्स ।
भिक्खुस्सकारणंमिउ अतिसेसा पचंवीभणिया ।। वृ- एतेअनन्तरसूत्रोदिताः पञ्चातिशयाआचार्येभवन्ति ।द्वौगणिनोगणावच्छदेकस्य, भिक्षोःपुनः कारणेपंचाप्यंतिशया भणिताः । एतदेवाह[भा.२७०२] जेसुत्तेअतिसेसा, आयरि अस्थतो वजे भणिया ।
तेकजे जयसेवी, भिक्खूविन बाउसीभवति ।। वृ- ये अतिशेषाः आचार्ये आचार्यसूत्रे साक्षादभिहिता, ये चान्ये पञ्चार्थतो भणितास्तान दशाप्यतिशयान कार्यकारणेसमागतेकजंतिवाकारणंतिवाएगठमितिवचनात् ।जयसेवीतियतनया सेवमानो भिक्षुरपिन बकुशीभवति, नवकुशत्वदोषेणगृह्यते इतिभावः । किंतत्कार्यमत आह[भा.२७०३] बाला सहमतरतंसुइवादिपप्पइडिवुटुंवा ।
दसविभइयतिसेसा भिक्खुस्सजहकमंकज्जे ।। . वृ-बालमसहमतरन्तंग्लानंशुचिवादिनं ऋद्धिवृद्धंवा प्राप्यदशाप्यतिशेषाभिक्षोःकार्य समापतिते यथाक्रमेभाजिता विकल्पिताभवन्तीतिभावः । तथा हिवालस्यहस्तपादादयःप्रक्षाल्यन्ते, अन्येतिशया यथासंभवं क्रियन्ते । तस्यअसहोनामासमर्थस्तस्यापियथाप्रयोगमतिशयाः क्रियन्तयथाऽतरन्ग्लानः शुचिवादीशौचप्रधानः शिष्यःऋद्धिवृद्धोराजादिप्रव्रजित इत्येषामपिदशाप्यतिशायथायोगंविधेयाः__ मू. (१५१) से गामंसिवा जाव रायहाणिसिवा एगवगडाए एगदुवाराए एगनिक्खमणपवेसाए नो कप्पइबहूणंअगडसुयाणंएगयओवत्थए । अस्थियाइण्हं केइआयारपकप्पघरे, नत्थियाइण्हं केइछेए वा परिहारेवा; नत्थियाइण्हं केइआयारकप्पघरे से संतरा छेए वा परिहारेवा । [भा.२७०४] कप्पति गणिणो वासो बहिया एगस्स अतिपसंगेन ।
माअगडसुया वीसुंवसेज्ज अहसुत्तसंबंधो ।। वृ- कल्पते गणिनो गणावच्छेदिनो वासो वहिर्वहिरकस्यैकाकिनः इति श्रुत्वा मा अतिप्रसङ्गेनाकृतश्रुता अपि विष्वक् वसेयुस्ततस्तेषां विष्वक्वासप्रतिषेधार्थमिदं सूत्रमित्येष सूत्रसम्बन्धः ।अनेनसम्बन्धेनायातस्यास्यव्याख्यासेशब्दोऽथशब्दार्थः ग्रामेवा नगरेवायावत्करणात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org