________________
१९५
उद्देशकः-६, मूल - १४९, [भा. २६६८] ..
वृ- गुरोरनुकम्पया अनुग्रहेण गच्छो महाभागे महाचिन्त्यशक्तिरनुकम्पितो गृहीतो भवति, । गच्छानुकम्पयाचाव्यवच्छितिस्तीर्थस्य कृता ।। [भा.२६६९] किहतेनन होइकयं वेयावच्चंदसविहंजेण ।
तस्स पओत्ता अनुकंपितो उथेरो थिरसभावो ।। व-कथं तेन दशविधं वैयावत्यं न कृतं? येन स्थविर आचार्यः स्थिरस्वभावोऽनुत्सुकस्तस्य दशविधस्य वैयावृत्यप्रयोक्ता ऽनुकम्पितोऽनुगृहीतस्तत्करणे कृतं तेन दशविधमपि वैयावृत्यं, तत्प्ररुपणायास्तदधीनत्वादितिभावः, तदेवमव्यवच्छेदऽपिभावितोऽधुनाअतिसेसापञ्च आयरिए[भा.२६७०] अन्नेवि अस्थिभणिया, अतिसेसा पंचहोतिआयरिए ।
जो अन्नस्सनकीरइ, न यातिचारो असतिसेसो ।। वृ-आतिशेषाः पञ्च भवन्त्याचार्ये इत्यनेन वचनेनान्येऽप्यतिशयाः पञ्चार्थतो भणितास्सन्ति यः पञ्चानामन्यतरोऽप्यन्यस्यानाचार्यस्यन क्रियते, नचशेषेऽनाचार्येपञ्चानामेकरस्मिन्नप्यतिशये असति अक्रियमाणेऽतीचारः, आचार्यस्य तुपञ्चाप्यतिशयाः कर्तव्याः । पञ्चानामेकतरस्मिन्नप्यतिशयेअसति अक्रियमाणे अतीचारः । तानेवपञ्चातिशयानाह[भा.२६७१] भत्तेपाने धुव्वणपसंसणा हत्थपाय सोएय ।
आयरिए अतिसेसाअनातिसेसा अनायरिए ।। वृ- उत्कृष्टं भक्तमुत्कृष्टं पानं, मलिनोपधिधावनं, प्रशंसनं हस्तपादशौचं च । एते पञ्चातिशेषा अतिशयाआचार्ये, त्वनतिशयाअनाचार्ये एतेन कर्तव्याइतिभावः ।सम्प्रतिभक्तादिव्याख्या[भा.२६७२] कालसहावानुमयंभत्तंपानंच अच्चितंखेत्ते ।
मलिन मलिनाय जाया, चोलादी तस्सधोवंति ।। वृ- यत्कालानुमतं स्वभावानुमतं च कालानुकूलं स्वभावानुकूलं चेत्यर्थः, । भक्तमाचार्यस्य प्रदेयमितिप्रथमोऽतिशयः,तथायत्यत्रक्षेत्रेऽर्चितंपानीयंतत्सम्पाद्यमाचार्यस्येति द्वितीयोऽतिशयः, । तथा चोलादीनिमलिनमलिनानिजातानितस्याचार्यस्य प्रक्षाल्यन्ते, । किं कारणमितिचेदत आह[भा.२६७३] परवादीणअगम्मोनेवअवणं करितिसुयसेहा ।
जह अकहितो विनाइ, एसगणी उज्जपरिहीनो ।। वृ- यथा परवादिनामगम्यो भवति, यथा च शुचिशैक्षाश्चोक्षशिष्याः अवज्ञां न कुर्वते, यथा चाकथितोऽपिज्ञायतेएषगणीआचार्यस्तथानुद्यमसौन्दर्यंतत्परिहीनोमलिनमलिनवस्त्रस्तत्रप्रक्षालनेन कर्तव्यो, नच विभूषादोषप्रसक्तिर्यत आह- [भा.२६७४] जहउवगरणंसुज्झइ, परिहारमाणोअमुच्छितोसाहू ।
तव खलु विसुद्धभावो, विसुद्धवासानपरिभोगो।। वृ-यथा साधुरुपकरणंधर्मोपरकरणममूर्च्छितः सन् परिहरन् परिभोगयन्शुद्धयतेन परिग्रहदोषेण लिप्यते अभूर्च्छितत्वात्तथाचार्येऽपि विशुद्धवाससां परिभोगे विशुद्धभावः सन् शुद्ध्यतीति एष तृतीयोऽतिशयः ।। सम्प्रतिप्रशंसनमाह[भा.२६७५] गंभीरो मद्दवितो अब्भुवगय वच्छलो सिवोसोमो ।
___ विच्छिनकुलुप्पनो, दाया कयन्नुतो सुयवं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org