________________
१९४
- व्यवहार-छेदसूत्रम् -२-६/१४९ बुद्ध्यात्मनोऽपि कार्याणि तेन कुर्वन्ति । अस्वामिबुद्ध्यैव पतितं शटितं वा तस्य शकटस्य नापि रक्षन्ति, ततःकालेनगच्छतातत्भग्नं, अन्यदाराजकुलेनतेआज्ञप्ताधान्यमानय,तैः शकटाभावान्नानीतं, तदाज्ञाभङ्गोऽकारीति तेषांदण्डः कृतः, कार्येषु चसमापतितेषुस्वयं तेसीदंतोद्दश्यते । [भा.२६६४] एवंन करेंति सीसा, काहींतिपडिच्छियति काऊणं ।
तेवियसीसत्ति ततो, हिंडणपेहादिसुसिगो। व- एवं ग्रामेयकदृष्टान्त-प्रकारेण शिष्याः प्रातीच्छिकाः करिष्यन्तीति कृत्वा न कुर्वन्तीति, तेऽपि चप्रालिच्छिकाः शिष्याः करिष्यन्तीतिबुद्ध्यान कुर्वते । ततः सीदन्नाचार्यः स्वयं भिक्षामटति । स्वयं चोपकरणप्रेक्षादिकं विधत्ते इति हिण्डना प्रेक्षादौ च सिग्रः परिश्रान्तः तेषांचशिष्यप्रतीच्छिकानांदण्ड: प्रायश्चित्तं दीर्घसंसारिता, वा, तदेवं निरपेक्षे दृष्टान्तः ।सम्प्रतिसापेक्षेभावयति[भा.२६६५] बितिएहिं उसारवियं,सगडंरन्ना य उक्कराय कया ।
इयजे करेंतिगुरुणो निजरलाभो य कित्तीय । वृ- अपरस्मिन् ग्रामे द्वितीयके ग्रामेयकै राजकुलकार्यनियुक्तं शकटं कृतं, तेन राजकीयं धान्यधृतघटाद्यानयन्ति नयन्ति च, । तच्च शकटं तैः सम्यक्सारापितं, ततो न कदाचिदाज्ञाभङ्गः कृत इति परितुष्टेन राज्ञा ते उत्कराः करविहीनाः कृताः । एष दृष्टान्तोऽयमर्थोपनय इति एवमुक्तेन प्रकारेण शिष्याः प्रातीच्छिकाश्चात्मानुग्रहबुद्ध्यायेगुरोःकुत्यं कुर्वन्तितेषां महती निर्जराभूयात्ज्ञानादिलाभः कीर्तिश्च ।गतंसापेक्षद्वारं ।सम्प्रतिभक्त्यव्यवच्छेदद्वारमाह[भा.२६६६] दव्वे भावेभत्ती, दव्वे गणियाउदुतिजाराणं ।
भावंमिसीसवग्गो, करोतिभत्तिंसुयधरस्स ।। वृ-आचार्यस्यभक्तौ क्रियमाणायांतीर्थस्याव्यच्छेदो ।भक्तावक्रियमाणायांतुतीर्थव्यवच्छेदः । साचभक्तिद्विधा द्रव्येभावच । तत्रयन्नामगणिकाभुजङ्गानांभक्तिं कुर्वन्ति, दुतयो वा जाराणां,सा द्रव्ये द्रव्यभक्तिर्भाव भावविषया भक्तिःपुनरियं यत् शिष्यवर्गः श्रुतधरस्य भक्तिं करोति, । यद्यपि चान्योऽपिगुरोभक्तिंकरोति, ।तथाममापिनिर्जरास्यादित्यात्मानुग्रहबुद्ध्यान्येनापिभक्तिः कर्तव्येति लोहार्यगौतमदृष्टान्तेन भावयति[भा.२६६७] जइविय लोहसमाणे गेणहइ खीणंतराइणो उच्छं।
तहविय गोयमसामी पारणएगिण्हए गुरुणो ।। वृ- यद्यपि च लोहसमानो लोहार्यः क्षीणान्तरायस्य भगवतो वर्धमानस्वामिनः सदैवोच्छमेषणीयभक्तादिकंगृह्णातितस्यभगवद्वैयावृत्यकरत्वात् । उक्तंच
धन्नोसोलोहजोखंतिखमाएवरलोहसरिवन्नो ।
जस्स जिनो पक्षातो इच्छइपानीहिंभुत्तुंजे ।। तथापि गौतमस्वामी स्वपारणके गुरोर्वर्धमानसवामिनो योग्यं गृह्णाति । एवमन्येनाप्यवैयावृत्यकरभावेऽपि यथायोग्यं गुरोः कर्तव्यं । तदेवं भक्तिर्व्याख्याता अधुना तस्यां क्रियमाणायां यथा तीर्थस्याव्यवच्छेदोभवति, तथा भावयति[भा.२६६८] गुरुअनुकंपाए पुन, गच्छो अनुकंपितो महाभागो।
गच्छानुकंपयाए, अव्वोच्छित्तीकया तित्थो ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org