________________
१९२
व्यवहार-छेदसूत्रम्-२-६/१४९ अंजलीपग्रहो चेव दिट्ठीबुध्धुजुत्तया ।। वृ-विकथास्त्रीकथादिभेदाच्चतुर्विधोक्ता, विश्रोतसिकाइन्द्रियरुपलक्षणमेतत्मनसावाचा प्रयतता अञ्जलिप्रग्रहोगुरुमुखे दृष्टिर्बुद्धयुपयुक्तताच उपनयव्याकुलतेतिव्याख्यानयति[भा.२६५२] तस्स तेवणेतोसो उअन्नहा वोवणिजइ ।
नायंवाकरणेवा विपुच्छा अद्धाचभस्सइ ।। वृ- अभ्युत्थानेनान्येन वा व्याकुलतायां स दर्शित उपनयो नश्यति, विस्मृतिं याति यदि वा व्याकुलतयाऽन्यथोपनीयते ज्ञातं वा व्याकरणं घा पृच्छा वा कर्तुमारब्धा अद्धा वा पौरुषीलक्षणा भ्रश्यति । आक्षेपव्याख्यानार्थमाह[भा.२६५३] भासतो सावओवावि तिव्वसंजायमानसो ।
लभंतो ओहिलंभादीजहा मुंडिवगो मुनी ।। वृ-निरन्तरमविच्छेदेन भाषकः श्रावको वा उत्तरोत्तरविशिष्टार्थावगाहनस्तीव्रसंजातमानसो जातपरमाक्षेपो यद्यभ्युत्थानेन व्याक्षेपो नाभविष्यत्ततोऽवधिलाभादिकमलपस्वत । यथा मुडिम्बको मुनिस्तथासुहिडिम्बक आचार्यः परमकाष्टीभूतेशुभध्याने प्रवृत्तोअवध्यादिलब्धिमलप्स्यतयदितस्य पुष्पमित्रेणध्यानविघ्नोनाकरिष्यत । परंसर्वसाधुसाध्वीप्रभृत्यत्याकुलमभवदितितेनध्यानव्याघातः कृतः ।अधुना आरोवणापरूवणेति व्याख्यानार्थमाह[भा.२६५४] आरोवणमक्खेवं वदाउकामोतहिं तुआयरितो ।
वाउलणाए फिटइउघेतुमणोन उ गेण्हे ।। वृ- आरोपणां प्रायश्चित्तं तत्रार्थं मण्डल्यामाचार्यो दातुकामः प्ररूपयितुकाम इति तात्पर्यार्थः यद्यभ्युत्थानंकरोति,ततोव्याकुलतयास्फिटति,व्याकुलेनैवप्रायश्चित्तप्ररुपणा तिष्ठतीतिभावस्तथाऽवग्रहीतुमना अभ्युत्थानेनव्याकुलनातो नावगृह्णाति । .. [भा.२६५५] एगग्गो उगिणहइ विक्खप्पंतस्स विस्सुतिंजाइ ।
___ इंदपुरइंददत्ते, अज्जुणतेने यदिठंता ।। वृ- एकाग्रः सन् अवगृह्णाति, अभ्युत्थानेन पुनर्व्याक्षिप्यमानस्यावगृहीतमपि विस्मृतिं याति, कुतोऽनवगृहीतार्थावग्रहणंव्याक्षेपाच्चविस्मृतिगमनेइन्द्रपुरेपत्तने इन्द्रदत्तस्य राज्ञःसुताः दृष्टान्तः । तथा चतेषां कला अभ्यस्यतां प्रमादविकथादिव्याक्षेपान्न किमप्यवगृहीतमभूत् । यद्यपि किञ्चिदवगृहीतं, तदपि विस्मृतिमुपगतमत एव तै राधावेधो न कर्तुं शक्तिः । तथा अर्जुनस्तेनश्च दृष्टान्तः । तथा हिसोऽर्जुनकः स्तेनोऽगडदत्तेन सहयुष्यमानोनकथमप्यगडदत्तेन पराजेतुंशक्यते, ।ततो निजभार्यातीवरूपवती सर्वालङ्कारभूषिता रथस्य तुएडे निवेशिता, ततः स्त्रीरुपदर्शनव्याक्षेपात् युद्धकरणं विस्मृतिमुपगतमितिसोऽगडदत्तेन विनाशितः । एवमिहापिव्याक्षेपात्श्रुतोपयोगप्राणविनाशमाप्नोति । [भा.२६५६] एएचेवयदोसाअब्भुठाणे विहोतिनायव्वा ।
नवरं अब्भुठाणं,इमेहिंतीहिंकारणेहिंतु ।। वृ-यस्मात् श्रवणे कर्तव्ये व्याक्षेपादिषु क्रियमाणेष्वेतेऽनन्तरोक्ता दोषास्तस्माद्व्याक्षेपादिरहितैः श्रोतव्यं, । एते एव च व्याक्षेपायो दोषा अभ्युत्थानेऽपि क्रियमाणे भवन्ति, । तस्मादभ्युत्थानमपिन कर्तव्यं, नवरमभ्युत्थानमेभिर्वक्ष्यमाणैस्त्रिभिः कारणैः कर्तव्यम् । तान्येवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org