________________
१९०
- व्यवहार-छेदसूत्रम् -२-६/१४९ पुहवी नामसा देवी सोयरूठो तहिनियो ।। वृ-राज्ञः सातवाहनस्यपृथिवीनामाग्रमहिषी । अन्यदासाक्वापिनिर्गते राज्ञिशेषाभिरन्तपुरिकाभिर्देवीभिः संपरिवृता शातवाहनवेषमादाय राज्ञ आस्थानिकायामुपविष्टा पतिलीलाविलम्बमानाऽवतिष्ठते । राजाप्रत्यागतः प्रविष्टस्तस्मिन्प्रदेशे ।साचपतिलीलांकुर्वतीपृथिवी नामदेवीशातवाहनं राजानमायान्तमपिदृष्टानोत्थिता । तस्यानुत्थाने शेषा अपि देव्यो नाभ्युत्थितवत्यस्ततःसनृपोराजा तत्र रुष्टो ब्रूते-त्वं तावन्महादेवी, ततो महादेवी वाते नाभ्युत्थिता एताः किं त्वया वारिता यन्नाभ्युत्थानमकार्षुस्ततो नसुन्दरमेतदिति ।। [भा.२६४२] ततोणंआह सा देवी अत्थाणीएतवाणहा ।
दासावि सामियं पत्तंनोठंति अविपत्थिवं ।। वृ-ततो राज्ञोक्तानन्तरं सा पृथिवीनाम देवी राजानमाह । तवास्थानिकायामुपविष्टा दासा अपि नाथाः सम्पूर्णगुणा अपिपार्थिवमपिस्वामिनमागच्छन्तंनाभ्युत्तिष्ठन्ति, तवास्थानिकायाःप्रभाव एष[भा.२६४३] तंवा वि गुरुणो मोत्तुंन विउठेसिकस्सइ ।
नतेलीला कया होंती उठती हंसतोसितो ।। वृ-त्वमप्यस्यामास्थानिकायामुपविष्टो गुरुन्मुक्त्वा नान्यस्य कस्यापि महीयसोऽप्युत्तिष्ठसि । अहमपितवास्थानिकायां त्वदीयां लीलां धरन्तीसमुपविष्टा । ततौनसपरिवाराभ्युत्थिता । यदि पुनस्ते तव लीला न कृतास्यात्ततोऽहमभ्युत्तिष्ठेयमित्येवं राजा देव्या तोषितः । एवमत्रापि तीर्थकरस्थानीय आचार्योऽर्थमण्डल्यामुपविष्टः सन्नकस्याप्यभ्युत्तिष्ठतिअमुमेवार्थ गौतमदृष्टान्तेन दृढयति[भा.२६४४] कहंतो गोयमोअत्थं, मोत्तंतुतित्थगरंसयं ।
नवि उठेइ अन्नस्सतग्गयंचेवगम्मति ।। वृ-नखलुभगवान् गौतमोअर्थंकथयन्स्वकमात्मीयंतीर्थकरमुक्त्वाअन्यस्यकस्यापिउत्तिष्ठति । अभ्युत्थानं कृतवान्, तद्गतंचेदांसर्वैरपिगम्यते । तदनुष्ठितंसर्वमिदानीमनुष्ठीयते ।ततोऽर्थंकथयन्न कस्याप्युत्तिष्ठति ।।सम्प्रति श्रवणविधिमाह[भा.२६४५] सोयव्वे उविही इणमो अवक्खेवादि होइनायव्वो ।
विक्खेवम्मियदोसा आणादीयामुणेयव्वा ।। वृ- श्रोतव्ये पुनरयं विधिरव्याक्षेपादिर्भवति ज्ञातव्य आदशिब्दाद्विकथादिपरिग्रहः । व्याक्षेपे पुनराज्ञादय आज्ञानवस्थामिथ्यात्वविराधनारूपदोषा ज्ञातव्याः, । अत एवाभ्युत्थानमपि न क्रियते; तस्मिन्सतिव्याक्षेपादिसंभवात्तथा चैतदर्थमेव द्वारगाथाद्वयमाह[भा.२६४६] काउस्सग्गे विक्खेवयाय विकहा विसोत्तियापयतो ।
उवनयवाउलणादियअक्खेवो चेव आहरणे ।। [भा.२६४७] आरोवणा परूवणउगह तह निजरा यवाउलणा ।
. एएहिं कारणेहिंअब्भुट्ठाणंतुपडिकुटुं ।। वृ-अनुयोगारंभनिमित्तंकायोत्सर्गेकृते एतैःकारणैरभ्युत्थानंप्रतिकुष्टंनिराकृतं, कैःकारणैरतआहविक्खेवया य इति व्याक्षेपस्य व्याक्षेपशब्दस्य भावः प्रवृत्तिनिमित्तं व्याक्षेपता व्याक्षेप इत्यर्थः । अभ्युत्थाने क्रियमाणेव्याक्षेपोभवति,व्याक्षेपाच्च विकथाचतुर्विधाप्रवर्तते ।तत्प्रवृत्तीचेन्द्रियैर्मनसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org