________________
उद्देशकः-६, मूल- १४९, [भा. २६३५]
१८९ प्रतीच्छिकस्य वैयावृत्त्यकृतौ महती निर्जरा, इह सूत्रेऽर्थे तदुभये च यथोत्तरं बलवती निर्जरेत्युक्तं तत्र यथोत्तरंनिर्जरायाबलवत्तांभावयति[भा.२६३६] अत्थो उमहिद्धितो कडकरणेणंघरस्स निप्पती ।
अब्भुट्ठाणेगुरुगारणोपीणेय देवीया ।। वृ-सूत्रात् केवलात्अर्थाद्वाससूत्रार्थोमहर्द्धिकः किं कारणमितिचेत् उच्यते । अत्रकृतकरणेन । गृहस्य निष्पत्तिदृष्टान्तः । इतश्च सूत्रादर्थः ससूत्रो महर्द्धिकः,सूत्रमण्डल्याचार्यादयः प्राघूर्णकप्रभृतीनामभ्युत्थानं कुर्वन्ति । अर्थ मएडल्यां पुनर्यस्य समीपेऽनुयोगं श्रुतवान् तमेकं मुक्त्वाऽन्यस्य दीक्षागुरोरप्यभ्युत्थाने चत्वारो गुरुकाः प्रायश्चित्तं । ततः सूत्रार्थो राज्ञः शातवाहनस्य याने निगमने दृष्टान्तः । एषगाथाक्षरार्थः ।साम्प्रतमेनामेवविवरीषुः कृतकरणेन गृहस्यनिष्पत्तिरितिदृष्टान्तंभावयति[भा.२६३७] आराहितो नरवती तिहिंउपुरिसेहिं तेसिसंदिसति ।
अमुगपुरेसयसहस्संघरंच एएसिदायव्वं । [भा.२६३८] पट्टांघेत्तूणगतो उंडियबितियो उतइओ उभयं ।
निफ्फलगादोन्नितहिंमुद्दा पट्टो यसफलोउ ।। वृ-एको नरपतिस्त्रिभिः पुरुषैरराधितः ततः परितुष्टः सन्नरपतिस्तेषां प्रत्येकं संदिशति । यथाअमुकपुरेसुन्दरंगृहशतसहस्रंचदीनाराणामित्येषांप्रत्येकंदातव्यमिति । तत्रैकोऽमुंसंदेशंपट्टकै गृहीत्वा लेखयित्वा गतो, द्वितीय उंडि मुद्रां गृहीत्वागतस्तृतीय उभयं पट्टके लिखापयित्वा गतस्तत्र येन पट्टके लेखापितं यथामुकपुरे सुन्दरं गृहं शतसहस्रं च दीनाराणां न तूपरि मुद्रा दापिता । येन पट्टकव्यतिरेकेण मुद्राप्रतिबिम्बमात्रंगृहीतंतौ द्वावपिनिष्फलौजातौ । तथाहि-तेत्रयोऽपितन्नगरंगतास्तत्रआयुक्तस्तस्य समीपमुपागताः पट्टकं मुद्रामुभयं च दर्शयन्ति । तत्रायुक्तेन प्रथमो भणितो मुद्रां न पश्यामि कथं च दामि, द्वितीयोभणितोजानामिराज्ञोमुद्रांनपुनर्जानामिराज्ञःसन्देसंकिंदातव्यमिति, । एवं तौ निष्फलौ जातौ ।यस्य तुतृतीयस्य मुद्रा पट्टकश्चससफलस्तस्यायुक्तेन यथाज्ञप्तदानात्एष दृष्टान्तः [भा.२६३९] एवं पट्टगसरिसंसुत्तं अत्थो यउंडियत्थाणे ।
उस्सगववायत्थोउभयसरित्थोयतेन बली ।। वृ- एवममुना प्रकारेण पट्टकसदृशं पट्टकस्थानीयं सूत्रं, उंडिका मुद्रा ततः स्थानीयोऽर्थः उत्सर्गापवादस्थ उभयसशस्तेनबली । तस्योभयस्यभावात् । [भा.२६४०] सुत्तस्समंडलीएनियमा उठति आयरियमादी ।
. मुत्तूणपवायंतन उअत्थे दिक्खाणगुरुंपि ।। वृ-सूत्रमण्डल्यां वाचयंत आचार्यादय आचार्योपाध्यायप्रभृतयः प्राघूर्णकादीनामागच्छतां सर्वेषामपिनियमादुत्तिष्ठन्तिअभ्युत्थानं कुर्वन्ति ।अर्थमण्डल्यांपुनरुपविष्टःसन्यस्यसमीपेऽनुयोगः श्रुतस्तमेकं प्रवाचयन्तं मुक्त्वान्यं दीक्षणगुरुमपि नाभ्युत्तिष्ठति यदाभ्युतिष्ठति तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः, श्रोतारोऽपि यद्याचार्येऽनभ्युत्तिष्ठत्यभ्युत्तिष्ठन्ति तदा तेषामपिप्रायश्चित्तं चतुर्गुरुकं, यदि पुनर्यस्य समीपेऽनयोगं श्रुतवान्तस्य नाभ्युत्तिष्ठतितर्हि तदापितस्य चतुर्गुरुकम् । अत्र दृष्टान्तो राज्ञोयाने देवीतंभावयति
[भा.२६४१] पतिलीलं करेमाणी नोठिया सालवाहणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org