________________
१८८
व्यवहार-छेदसूत्रम्-२-६/१४९ [भा.२६३२] . सुयव्वं अतिसयसुत्तोसुहोचितो तवितवगुणजुत्तो ।
जोसोमनप्पसातो जायइसो निज्जरंकुणति ।। वृ-श्रुतवानेष अत्राप्यनेके भेदास्तथाऽतिशययुक्तोऽवध्याद्यतिशयोपेतोऽत्राप्यवध्यादिविषये बहवस्तरतमविशेषाः सुखोचितोऽपि तपसि स बाह्याभ्यन्तरे गुणेज्ञानादौ उद्युक्तस्तपोगुणोद्यत इत्येवं योऽसौ यादृशो मनःप्रसादो मनःप्रसत्तिपरिणामो जायते स तादशी निर्जरां करोतित स्माद्वस्तुतो निर्जरति व्यवहारनयः । तदेवमुक्तंव्यवहारनयमतमधुना निश्चनयमतमाह । . [भा.२६३३] निच्छयतोपुन अप्पे, जस्स वत्थुमि जायतेभावो ।
तत्तोसो निजरगो, जिन गोयमसीह आहरणं ।। वृ- निश्चयतः पुनरल्पेऽपि महागुणगुणतराद्धीनगुणेऽपि वस्तुनि यस्य जायते तीव्रः शुभो भावस्तस्मान्महागुणतरविषयभावयुक्तात् स हीनगुणविषयतीव्रशुभभावो निर्जरको महानिर्जरतरः सद्भावस्यातितीव्रशुभत्वात् । अत्र जिनगौतमसिंहजीवआहरणं । तच्चैवं “तिविठ्ठत्तणे भयवया वद्धमानसामिणा सीहो विहतो अद्धितिंकरइ खुडुलणनिहतोमित्ति' परिभवात्,गोयमेणंसारहित्तनेन मनुसासितमाअद्धितिंकरेह ।तुमंपसुसीहोनसीहेनमारियस्सतुज्झकोपरिभवो, एवंसोअनुसासिजंतो मतो ।ततोसंसारभमिंऊणभयवतोवद्धमानसामिस्सचरमतित्थगरभवेरायगिहेनयरेकविलस्सबंभणघरे वडुतो जातो । सो अनया समोसरणे आगतो भयवंतं दद्रुण धम्मधम्मेइ । ततो भयवया गोयमसामी पेसितोजहाउवसामेह ।ततोगतोअनुसासितोय ।जहाएस महप्पा तित्थंकरो, एयंमिजोपडिनिवसति सोदुग्गइंजाति । एवं सोउवसामितो तस्स दिक्खा गोयमसामिना दिन्ना' एतदेवाह[भा.२६३४] सीहो तिविट्ठनिहतोभमिउंरायगिहं कविलबडुगत्ति ।
जिनवरकहणमनुवसम गोयमोवसम दिक्खाय ।। वृ-सिंहस्त्रिपृष्टेन निहतः स संसारं भ्रमित्वा राजगृहे कपिलस्य ब्राह्मणस्य बटुकोऽभूत् । जिनस्य वीरस्य कथनंतथापि तस्यानुपशमो, गौतमेन चानुशासने कृतेऽभूदुपशमो दीक्षा च अत्रभगवदपेक्षया हीनगुणेऽपिगौतमे तस्य गुरुपरिणामोऽजायतेति महती निर्जराऽभवदिति ।। [भा.२६३५] सुत्ते अत्थेतदुभए पुव्वंभणिया जहोत्तरंबलिया।
मंडलिए पुनभयणा, जइजाणइतत्थभूयत्थं ।। वृ- सूत्रेऽर्थे तदुभयस्मिन् स्वस्थाने निर्जरा पूर्वं यथोत्तरं वलिका बलवती भणिता । सम्प्रति पुनः सूत्रार्थतदुभयेषु युगपश्चिन्त्यमानेषु यथोत्तरं निर्जरा बलवती साम्प्रतं मंडली चेवत्ति व्याख्यानार्थमाह मंडलीए पुन इत्यादिमंडल्यांपुनर्भजना विकल्पना यदिजानाति, तत्रमंडल्यांभूतार्थंसदूतमर्थं तदास महानिर्जरइयमत्रभावनामण्डल्यांपठन्तिपाठयन्ति चतत्रावश्यकादिपठतांयथोत्तरंपाठितोबलिकाः । अथजानाति वैयावृत्यकरोयथाधस्तनसूत्रपाठकोज्ञानादिभिर्गुणैरधिकतरस्ततो-ऽधस्तनश्रुतपाठकस्य वैयावृत्त्यकरणे महती निर्जरा, ददतां मध्ये य उरितनश्रुतवाचकः स ज्ञानादिभिरधिकतर इति तद्वैयावृत्यकरणे महती निर्जरा । अथ जानाति वैयावृत्यकरोऽधस्तनः श्रुतवाचको ज्ञानादिभिरधिकतरस्ततोऽधस्तनश्रुतवाचकस्य वैयावृत्त्यकरणे बलवती निर्जरा वाचकप्रातीच्छिकानां मध्ये यो वाचकस्तद्वैयावृत्त्यकरणेमहती निर्जरा, । अथ वैयावृत्यकरोजानात्येषप्रातीच्छिक आचार्यो वाच्यते तत् प्रत्युज्वालनमात्रं यावत् सर्वमेतस्यायाति सूत्रतोऽर्थतश्चाधिकतरं इति तदा तस्य Jain Education International
For Private & Personal Use Only
www.jainelibrary.org