________________
१८५
उद्देशकः-६, मूल - १४९, [भा. २६१६] __ वृ-नभोमण्डलस्य मध्यगते सूर्ये मध्याह्ने इत्यर्थः । भिक्षार्थमवतीर्णास्ततः पर्याप्तं हिंडित्वा यावत् तृतीयपौरुष्याआदौस्वाध्यायप्रस्थापनवेला तावत्सन्निवर्तते । एतावदुत्कृष्टंसंस्तअनुवातृतीयपौरुष्या आदौ स्वाध्यायप्रस्थापनावेला तावत्सन्निवर्तन्ते । एतदुत्कृष्टंसंस्तरणम् । मध्यमंजघन्यं चाह[भा.२६१७] सणातो आगयाणंचपोरिसीमज्झिमंहवंतिण्यं ।
विसुयावियमत्तदिणे समतित्थं तेजहणंतु ।। वृ- मध्याह्नादारभ्य भिक्षार्थमवतीर्णानां पर्याप्तं हिण्डित्वा वसतावागतानां भुक्तानां संज्ञातः संज्ञाभूमीत आगतानां यदि चतुर्थी पौरुषी अवगाहते एतत् मध्यमं संस्तरणं भवति मध्याह्नादारभ्य भिक्षामटित्वा भुक्त्व संज्ञाभूमीतः प्रत्यागत्यमात्रेषु चतुर्थी पौरुषी अवगाहते एतत् मध्यमं संस्तरणं भवति, मध्याह्नादारभ्य भिक्षामटित्वाभुक्त्वा संज्ञाभूमीतः आगतानां यदिविसूयादिएसुविशोधितेषु सूरास्तमयेन दिनं समतिक्रामति जघन्यं संस्तरणवसातव्यं, तदेवमुक्तं जघन्यादिभेदभिन्नं संस्तरणभिदानीमध्वादिद्वारख्याख्यानार्थमाह[भा.२६१८] अद्धाणे असंथरणेअकोवियाणं विकरणपलंबे ।
एमेव कक्खडंमि वि असतित्ति सहायगानत्थि ।। वृ- अध्वनि सार्थेन समं व्रजतामसंस्तरणे भिक्षार्थमाचायो हिण्डते, अथवा तेसहाया अकोविदाः सार्थे च प्रलम्बान्यविकरणकृतान्यखण्डीकृतानि लभ्यन्ते । ततः आचार्यः स्वयमेव हिण्डमानस्तानि विकरणानिकृत्वा सन्निवर्ततेअथवाददतामुपदेशंददातिविकरणानिकृत्वाददध्वमिति । एवमकोविदानां सहायानांभावे प्रलम्बविकरणनिमित्तमाचार्योगच्छति । एवमेवकर्कशेपिक्षेत्रेभिक्षार्थंगमनमाचार्यस्य भवति । तत्राप्यसंस्तरणेअकोविदसहायभावे प्रलम्बविकरणाय वा गच्छतीति । तथा असतित्ति नाम सहायका नसन्तिततः स्वयमेव भिक्षामटति ।। [भा.२६१९] बहुया तत्थ अतरंता अहव गिलाणस्स सो परंलहति ।
एमेवय आदेस सेसेसु विभासबुद्धीए ।। वृ-बहवस्तत्रगच्छेअतरन्तो ग्लानास्ततः सर्वेषांगच्छसाधवःप्रायोग्यमुत्पादयितुमशक्ता अथवा ग्लानस्य परं प्रायोग्यमन्यो न लभते किन्तु स एवाचार्यस्ततः स हिण्डते । एवमेवादेशेषु प्राघूर्णके शेषेषुचबालवृद्धासहेषु विभाषा विविधंभाषणंस्वबुद्धयाकर्तव्यं । तच्चैवं-यद्यादेशादयोबहवः सर्वेषां साधवः कर्तुंनशक्नुवन्ति । यदिवासएवादेशादिप्रायोग्यं लभतेनान्यः कोऽपिततःस हिण्डतेसम्प्रति संथरमाणेभइओ इति व्याख्यानयति[भा.२६२०] अब्भुज्जयपरिकम्मंकुणमाणंजा गणंनवोसिरिति ।
ताव सयंसो हिंडइइतिभयणासंथरंतंमि ।। वृ-अभ्युद्यतविहारपरिकर्म कुर्वन् यावत् गणनव्युत्सृजतितावत्स्वयंसआचार्यो हिण्डते, इत्येषा भजनासंस्तरतिगच्छे[भा.२६२१] अद्धाणादिसुवेहंसुहसीलत्तेणजो करेजाहि ।
गुरुगायचजत्थ वसव्वपयत्तेण कायव्वं ॥ वृ- अध्वादिषु अध्वकर्कशादिष्वसंस्तरति गच्छे सुखशीलत्वेन सुखमाकांक्षमाण आचार्योऽहमित्यालम्बनमाधाय य उपेक्षामाचार्यः करोति भिक्षां न हिण्डते इत्यर्थः । तस्य प्रायश्चित्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org