________________
१८४
व्यवहार-छेदसूत्रम्-२-६/१४९ __ अप्पाणगच्छमुभयं परिचयतीतत्थिमं नायं ।। वृ- उत्पन्नेऽपि कारणे वक्ष्यमाणलक्षणे यदि सहसा स्वयमेव गुरुर्भिक्षां हिंडते तर्हि स गुरुरात्मानं गच्छमुभयंचपरित्यजति ।तत्रचेदं वक्ष्यमाणज्ञातमुदाहरण । तदेवाह - [भा.२६१२] सोउं परबलमायंसहसा एक्कागिओ उजोराया ।
निगच्छतिसोचयती अप्पाणंरजमुभयं च ।। वृ-योनिरपेक्षोराज्ये परबलमागतं श्रुत्वाबलवाहनान्यमेलयित्वासहसा एकाकी परबलस्यसंमुखो निगर्छति, स आत्मानं राज्यमुभयं च त्यजति, बलवाहव्यतिरेकेण युद्धारंभे मरणभावात् । एवमाचार्योऽपि निरपेक्षःसमुत्पन्नेऽपि कारणेसहसा भिक्षामटन्नात्मानंगच्छमुभयं च परित्यजति । [भा.२६१३] सावेक्खो पुनरायाकुमारमादीहि परखलंक्खविया ।
अजिए सयंपिजुज्झइ उवमा एसेवगच्छेवि ।। वृ- सापेक्षः पुना राजा प्रथमंकुमारादीन् युद्धाय प्रेषयति ततः कुमारादिभिः परवलं क्षपयित्वा यदा कुमारैर्न परिजीयतेपरबलं,तदातस्मिन्नजितेस्वयमपिराजायुध्यते । एषाएवोपमागच्छेऽपिद्रष्टव्या । आचार्योऽपि पूर्वं यतनां करोति तथापि असंस्तरणे स्वयमपि हिण्डते एव चात्मानं गच्छमुभयं च निस्तारयतीति भावः । । सम्प्रतियैः कारणैराचार्येण भिक्षार्थमटितव्यं तानि कारणान्याह[भा.२६१४] अद्धाणकक्खडासतिगेलणादेसमाईएसुच ।
संथरमाणेभइतो हिंडेज असंथरंतंमि ।। वृ- अध्वानं प्रपन्नः सार्थेन सममाचार्यो गच्छंस्तत्र चासंस्तरणे यदि सार्थिका आचार्यस्य गौरवेण प्रयच्छन्ति, ततः स्वयमेव आचार्योहिण्डते, एवंकर्कशेऽपिक्षेत्रेभावनीयं, तथाअसतिसहायानामभावे को भिक्षामानीय ददाति स्वयं हिण्डते । तथा ग्लाना बह्वस्ततस्तेषां सर्वेषामपि गच्छसाधवः प्रायोग्यमुत्पाटयितुशक्ताअथवा ग्लानप्रायोग्यमन्यःकोऽपिनलभतेततआचार्यो हिण्डते । एवमादेशाः प्राघुर्णिका आदिशब्दात बालवृद्धासहपरिग्रहस्तेष्वपि भावनीयं । एतेषु विषयेष्वसंस्तरति गच्छे नियमाचादार्यो कुर्वन् हिण्डते । शेषकाले नेत्यर्थः । एष द्वारगाथासंक्षेपार्थः ।। अत्रयदुक्तंसंस्तरणेन हिण्डते इतितत्रसंस्तरणं त्रिविधं-जघन्यं मध्यममृत्कृष्टंचतत्रजघन्यमधिकृत्याह[भा.२६१५] पंचविआयरियादी अच्छंतेजहन्नए विसंथरणे ।
एवंसंथरतेसयमेव गणी अडतिगामे ।। वृ- जघन्येऽपि वक्ष्यमाणस्वरूपे संस्तरणे पञ्चाप्याचार्योपाध्यायप्रवर्तिस्थविरगणावच्छेदिनस्तिष्ठन्ति । जघन्येऽपीत्यपिशब्द: संभाने । स चैतत् संभावयति यदि तावत् जघन्येऽपि संस्तरणे पञ्चाप्याचार्यादयस्तिष्ठन्ति । ततो मध्यमे उत्कृष्टे संस्तरणे नियमात् पञ्चभिरपि स्थातव्यं । एवमपि जघन्येनापि संस्तरणेनासंस्तरति गचछे स्वयमेव गणी आचार्यो ग्रामे भिक्षामटति । स च प्रतिलोमपरिपाट्या पर्यन्ते तथा हि-जघन्येनापि संस्तरणेनासंस्तरति प्रथमं गणावच्छेदको हिण्डते, तथाप्यसंस्तरणेस्थविरोहिण्डते,एवमप्यसंस्तरणेप्रवर्त्यपितथाप्यसंस्तरणेउपाध्यायोऽपि,तथापिचेन्न संस्तरतिगच्छस्ततआचार्योऽपितत्रप्रथमत उत्कृष्टसंस्तरणमाह[भा.२६१६] मंडलगयंमि सूरेउत्तिणा जाव पठवणवेला ।
ताएंतिभुत्ता सन्नागयाच उक्कोससंथरणे ।। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org