________________
उद्देशकः-६, मूल - १४९, [भा. २६०४]
१८३ क्खय सिस्सच्चाए हिंडणतुल्ले समताया ।। वृ-वातादयो दोषागुरोर्भवन्ति । इतरेषांसाधुनां किं तेनभवन्तिभवन्त्येवेति भावः । ततो हिण्डते हिण्डनदोषे तुल्ये आत्मनोरक्षा क्रियते । शिष्याणांचत्याग इत्यसमतानेदंसमंजसमित्यर्थः ।अन्यच्च[भा.२६०५] दसविहवेयावच्चे निचं अब्भुट्टिया असढभावा ।
ने दानिपरिवन्ना अनुज्जमंताण दणडोय ।। वृ-दशविधिआचार्यादिभेदतोदशप्रकारेवैयावृत्त्येनित्यंसर्वकालमशठभावाःसन्तोअभ्युत्थितास्ते सम्प्रति वातादिदोषान्पश्यदिमरपि भिक्षाटने प्रेष्यमाणपरित्यक्ताः तथा दशविधवैयावृत्त्येनोद्यच्छन्ति ततस्तेषामनुद्यच्छतामाचार्यादिवैयावृत्त्यकरणे यथार्ह प्रायश्चित्तं दण्डो दीयते । तदेवं 'सीसाय परिचत्ता' इतिभावितमिदानीं कुटुंम्बिकापणयेति दृष्टान्तंभावयति । [भा.२६०६] वड्डिधन्नसुभरियंकोट्ठागारेडझंतेकुटुंबस्स ।
किंअम्हमुहा देईकेईतहियन अल्लीणा ।। वृ- एक कौटुम्बिकः स कर्षकाणां कारणे समुत्पन्ने वृद्धया कालान्तररूपया धान्यं ददाति । तयाच वृद्धया कौटुंबिकस्य कोष्ठागाराणि धान्यस्य सुभृतानि जातानि । अन्यदा च तस्यैकं कोष्ठागारं वृद्धिधान्यसुभृतं वह्निना प्रदीप्तेन दह्यते । तत्केचित्कर्षका विध्यायननिमित्तंतत्र प्रदह्यमाने कोष्ठागारे नसमागतांकिमेष कौटुमिबकोऽस्माकं मुधा ददातियेन वयं विध्यापनार्थमभ्युद्यताभवामः ।। । [भा.२६०७] एयस्स पभावेणंजीवा अम्हेतिएव नाऊणं ।
अणेउसमल्लीणा विजविएतेसिसोतुह्रो ।। वृ-अन्येकर्षका एतस्य कौटुम्बिकस्य प्रभावेनबयंजीवन्तिस्मजीवाअचप्रत्ययःजीविता इत्यथः एवं ज्ञात्वा समालीनास्तत्र समागता विध्यापनाय च प्रवृत्तास्ततो विध्यापिते कोष्टागारे सा कौटुम्बिकस्तेषां तुष्टः किमकार्षीदित्यत आह[भा.२६०८] जे उसहायगत्तं करेसु तेसिं अवद्धियं दिन्नं ।
दिलृति न दिन्नियरे अकासंगादुक्खजीविया ।। वृ-ये तु विध्यापने सहायत्वमकार्षुस्तेषामवृद्धिकं कालान्तररहितं धान्यं दत्तं, इतरेषां तु सहायत्वमकृतवतांदग्धमित्युत्तरंविधायन दत्तंततस्तेकर्षकाः सन्तोदुःखजीविनोजाताः । [भा.२६०९] आयरियकुटुंबी वासामाणिया भवेसाहू ।
वाबाह अगनितुल्लासुत्तत्था जाणधनंतु ।। वृ- आचार्यः कुटुम्बीकः कुटुम्बितुल्य इत्यर्थः । सामान्य कर्षक स्थानीयाः साधवः आचार्यस्य भिक्षाटने वातादिव्याबाधाग्नितुल्या, सूत्रार्थान् जानीहिधान्यंधान्य तुल्यान् । [भा.२६१०] एमेव विनीयाणकरेंतिसुतत्थसंगहंथेरा।
होवेति उदासीने किलेसभागीयसंसारे ॥ वृ- कौटुम्बिकदृष्टान्तप्रकारेण ये विनीतास्तेषां स्थविरा आचार्या सूत्रार्थसंग्रहं कुर्वन्ति सूत्रार्थान् प्रयच्छन्ति, यत्र उदासीनः तत्र हायन्तीति न प्रयच्छन्तीति भावः । स चोदासीनो वर्तमानो न केवलं सूत्रार्थयोग्योभवेत्, क्लेशभागी चसंसारेजायते ।गतंध्यापनद्वारसम्प्रतिदण्डिकदृष्टान्तं
[भा.२६११] उप्पन्नकारणेपुनजइसयमेव सहसा गुरू हिंडे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org