________________
१८२ .
व्यवहार-छेदसूत्रम्-२-६/१४९ रायावि बितियदिवसेतइए अमच्ची य देवीय ।। वृ-राज्ञो अमात्य आचार्यसमीपे धर्मं श्रुत्वा उपशान्तः स च राज्ञस्तकमाचार्यं निवेदयति । यथा गुणवानतीवाचार्योऽमुकप्रदेशे तिष्ठति, ततो द्वितीयदिवसे राज्ञा अमात्येन सहागतः । स धर्मं श्रुत्वा परितुष्टआगतोनिजाग्रमहिष्याः परिकथयति ।अमात्येनाप्यात्मीयभार्यायाः कथितं, ततोऽमात्यीदेवी चतृतीयदिवसेधर्मश्रवणाय समागता आचार्यो भिक्षार्थंगतस्ततः ।। [भा.२५९९] साउपडिच्छिऊण गया अहवा पडिच्छिन्ने खिंसां ।
हिंडंति होति दोसाकरेण पडिवत्ति कुसलेहिं ।। वृ-भिक्षार्थं गत इति श्रुत्वा ते हीलयित्वा गते, अथवा क्षणमात्रं प्रतीक्ष्य हीलगत्यौ गते, यदि वा यावदाचार्य आगच्छति, तावत्प्रतीक्ष्यमाणे हीलयतः अथवा प्रस्विन्नशरीर परिगलतप्रस्वेदमागतं दृष्ट्रा खिंसतो यदि वा क्लमेन सुष्टुकृतं न वदनं नवासोमं कथयतो वा परिश्रमेण न सुष्टुवचनविनिर्गमस्तत उत्थितेहीलयतोयथा पिएडोलकइवैषभिक्षामटतिकिमाचार्यत्वमेतस्य । एते भिक्षां हिण्डमाने दोपाः । यदि पुनः कारणे वक्ष्यमाणेभिक्षार्थंगतोभवेत् राजादयश्चतत्रागतास्तेच पृच्छेयुः क्कगत आचार्यस्तत्र ये प्रतिपत्तिकुशलास्तैर्नेदं वक्तव्यं भिक्षार्थं गत इतचित्यवन्दनमित्तं गत इति यदि ते राजादय आचार्यमागच्छन्तं प्रतीक्षेरन् तदा येऽतीव दक्षा गीतार्थास्तेषां सुन्दरं पानकं प्रथमाकिं च सुन्दरं कल्पं चोलपट्टं च गृहीत्वाचार्यसमीपे गत्वा आचार्यस्य कथयन्ति । तत आचार्यो मुखहस्तपादादिप्रक्षाल्यप्रथमालिकां पानकं च कृत्वा कल्पं प्रावृत्य पात्राण्यन्यस्य समर्प्य ताद्दशवेषो वसतावानीयते यथाऽनाख्यातोऽपि राजादि भियिते एष आचार्य इति । ततो वसतिं प्राप्तस्य पादप्रोञ्छनं पादप्रमार्जनार्थमादायसाधव उपतिष्ठन्ति । पादप्रमार्जनान्तरंवसतेरंतरवसतेरंतः प्रविश्य पूर्वरचितायां निसद्यायामुपविशति, उपविष्टस्यचचरणकल्पकरणायकोपिसाधुरुपढौकते, चरणप्रक्षालनानन्तरंसर्वे साधवः पुरतः पार्श्वतः पृष्टतो वा किंकरभूतास्तिष्ठन्ति यथाराजा चकितस्तिष्ठति । एतदेवाह । [भा.२६०१] कारणे भिक्खस्सगते विकजं अन्नं निवस्ससाहित्ता ।
निज्जोग नयणपढमाकमादिधुवणंमणूनाई ।। वृ- कारणे वक्ष्यमाणे लक्षणे समापतिते भैक्षस्य गतेऽप्याचार्ये नृपस्यान्यत्कार्यं कथयित्वा प्रथमालिकादेर्नियोगस्य नयनं, ततः क्रमादिप्रक्षालनं ततोमनोज्ञप्रथमालिकादिकरणम् ।। [भा.२६०२] कयकुरुकय आसत्थो पविसइपुव्वरइयनिसेज्जाए।
पयया यहोति सीसा जहचकितो होइराया वि ।। वृ-कृतकुरुकचः कृतकुल आस्वस्थः प्रविशति । प्रविश्य चपूर्वरचितायां निषद्यायामुपविशति । ततः पादप्रक्षालनसमीपोपवेशनप्रयतास्तथा भवन्तियथाराजापिचकितोजायते ।अत्रपरः प्रश्नमाह[भा.२६०३] सीसा यपरिचत्ता चोदगवयणंकुटुंबिज्झामणया ।
दिलुतो दंडिएणंसावेक्खेचेवनिरवेक्खे ।। वृ- चोदकवचनमाचार्यं रक्षयित्वा शिष्या भिक्षायां प्रेषितास्तर्हि ते त्यक्ता, आचार्य आह-अत्र कुटुम्बिगृहपदीपनदृष्टान्तः । सापेक्षनिरपेक्षे चाचार्ये । एष द्वारगाथाक्षरार्थः । साम्प्रत्येनामेव विवरीषुः प्रथमतः सीसाय परिचत्ता इतिभावयति
[भा.२६०४] वायादीयादोसागुरुस्स इतरेसि किंनते होंति । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org