________________
उद्देशकः-६, मूल - १४९, [भा. २५८०]
१७९ खिंसनं कुर्यात् । तथा आचार्योऽलब्धिको भवेत् । स चेत् ग्लानादिनिमित्तं शिष्यान् प्रातीच्छिकांश्च व्यापारयेत्यथा ग्लानादीनां योग्यमानयततेचालब्धिकं ज्ञात्वा परिभवमुत्पादयन्तिति तषां व्यापारणे दुःमेवगाथासमासाथः ।साम्प्रतमेनामेव विवरीषुर्लज्जांमुक्त्वाअकारकद्रव्यप्रतिषेधनेयेदोषास्तानेवाह[भा.२५८१] जेणेव कारणेणंसीसमिणंगुंडियंभदंतेन ।
वयणघरवासिनी विहन मुंडियातेकहिंजीहा ।। वृ-येनैव कारणेन हेतुना भदन्तेन गुरुणा तवशीर्षमिदं मुण्डितं, तेनैव कारणेन तव जिह्वापि वदनगृहवासिनी ममैतदकारकमन्यदेहीतिब्रुवाणा कथंनमुण्डिता, येनैवंनभाषतेतथा, [भा.२५८२] गयमागयंमिलोएसीसावि तहेव तस्स गच्छंति ।
सयमेव दुट्ठ जिब्भो सिसे विनइस्सति केन ॥ वृ- गतागमोयं स्वभावतो लोकः पितृस्वभावं पुत्रोऽनुकरोतीति भावः । ततो गतागमेऽस्मिन् लोके यथाचार्यो गच्छति चेष्टते शिष्या अपि तस्य तथैव गच्छन्ति वर्तन्ते । तं च स्वयमेवेत्थं दुष्टजिह्वस्ततः केन प्रकारेण शिष्यान्विनेष्यति शिक्षयिष्यति नैवं कथं च नेति भावस्तस्तेऽपि भविष्यन्तीति । [भा.२५८३] पडिसेहतमजोग्गंअन्नस्सवि दुल्लहं हवइभिक्खं ।
सद्धाभंग चियत्तंजिब्भादोसो अवन्नोय ।। वृ-अयोग्यमकारकंप्रतिषिध्यमानंमहान्तमपगुणंकरोति । किंतमित्याह-कोऽसावपगुणइत्याहअन्यस्यापि साधो?र्लभं भवति भैक्षं, नैते यद्वा तद्वा गृह्णन्तीत्यदानात् । तथा अकारकस्य प्रतिषेधने कस्याअपमिहत्याः श्रद्धायाभङ्गः ।अपरस्यापिअचियत्तमप्रीतिस्ततस्तद्वशादवर्णो जिह्वादोष उत्पद्यते सम्प्रति यदुक्तंराजनिमन्त्रणाग्रहणे खिंसनमिति तत्रतदेव खिंसनमाह[भा.२५८४] पुट्विं अदत्तदानाअकोविया इह उसंकिलिस्संति ।
काऊणअंतरायं नेच्छंतिद्वंवि दिज्जंतं ।। वृ-आन्तप्रान्तादौ वासितादौ च दर्शिते राजा प्राह-पूर्वमदत्तदाना यूयं तत इहाकोविदा अतत्वज्ञा सन्तः क्लिश्यन्ति । तथाच राजपिण्डे इत्यन्तरायं कृत्वा इष्टमपिदीयमानं भवन्तो नेच्छन्ति । [भा.२५८५] गहणपडिसेएभुंजणअभुंजणेचेव मासियलहुयं ।
. अमणुन्न अलंभेवा खिंसिज्ज वसेहमादीया ।। - वृ-अकारकस्यग्रहणेसतियद्यन्यैः साधुभिःप्रतिषिध्यमानोऽपिभुङ्क्तेतदा ग्लानत्वमथनभुङ्क्ते तदा अभोजने पारिष्ठापनिकादोषस्तत्र च प्रायश्तिं मासिकं लघु, तथा यद्याचार्योऽलब्धिकस्तदा अमनोज्ञलाभे मनोज्ञालाभे वा शैक्षकादयः खिंसेयुन किमपि क्कापि गतो लभतेऽतिरिक्त मेतस्याचार्यत्वं ।। [भा.२५८६] वावारिया गिलाणादियाणगेणहएजोगंतितेतओबेति ।
तुब्भेकीसन गेण्हह हिंडंता ऊसयंचेव ।। वृ- आचार्यो लब्धिहीनः सन् शिष्यान् प्रातीच्छिकांश्च व्यापारयेत् । यथा ग्लानादीनां ग्लानप्राघूर्णकप्रभृतीनां योग्यं गृह्णीत तत एवं ते व्यापारिताः सन्तो ब्रुवते । यूयं स्वयमेव हिण्डमाना ग्लानादिप्रायोग्यं कस्मान्नगृह्णीत ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org