________________
१७८
व्यवहार-छेदसूत्रम् -२-६/१४९ [भा.२५७६] जा आससिउंभुंजइभुत्तो खेयंव जाव परिणेई ।
ताव गतोसो दिवसो, नट्ठसती दाहिती किंव ।।।। वृ-यावद्भिक्षामटित्वा क्षणमात्रमाश्वास्य भुंक्तेभुक्तोऽपि च खेयंत्ति भिक्षाऽटनपरिश्रमं यावत् प्रतिनयति स्फेटयति, तावदिवसः सकलोऽपि गतस्ततो नास्ति सा वेला यत्र सूत्रस्यार्थस्य वा चिन्तां करोति । अचिन्तितंच विस्मृतिमुपयाति, ततो नष्टस्मतिः । किंदास्यतिन किमपीतिभावः, वाशब्दो दूषणसमुच्चये । एतदेव सुव्यक्तंभावयति[भा.२५७७] रेगोनत्थिदिवसतो रत्तिंपिनजगतेसमुव्वातो ।
नयअगुणेउंदिजइजइ दिज्जइसंकितो दुहातो।। वृ-नास्तिरेको विविक्तो अवसरो दिवसमध्ये यत्र सूत्रमर्थं वा चिन्तयति । रात्रावपि समुद्वान्तः सम्यक् परिश्रान्तो न जागर्ति । न च सूत्रमर्थं वा अगुणयित्वा दीयते । यदि पुनर्दीयते तर्हि दघितः सूत्रतोऽर्थतश्चशङ्कितो भवति । गतंचिन्ताद्वारमधुना मेढिकाद्वारमाह[भा.२५७८] मेढीभूतेबाहिंभुंजणआदेसमाइआगमनं ।
विनए गिलाणमादीअच्छंतो मेढिसंदेसा ।। वृ-आचार्यः सर्वस्यापि गच्छस्य मेढिभूतः मेढिरिति वा आधार इति वा चक्षुरिति वा एकार्थः ।स चेभिक्षां गच्छति, ततः साधूनां वसतेर्बहिर्यदृच्छायाभोजनंस्यादेतदनन्तरमेवभावयिष्यते । तत एवं ज्ञायते कोचिदादेशा प्राघूर्णकाः आगच्छेयुरादिशब्दात्केचिदलब्धिका लब्धिपरिहीनास्ततः तेषामादेशानामागमनं ज्ञात्वा कः प्राघूर्णकानां विश्रामणं सन्देशं वा कुर्यात् । को वा लब्धिशब्दात् बालवृद्धासहानां च कः सन्देशप्रदानेन चिन्तां कुर्यात् । तिष्ठति भिक्षामनटत्याचार्ये तस्य मेढेः सन्देशादादिशात्सर्वमादेशादेः सुस्थं भवति ।सम्प्रति यदुक्तंबाहिभुजत्ति तद्भावयति[भा.२५७९] आलोयदायणंवा कस्स करे हा मुगंचछंदेमो ।
आयरिए य अडतेको आत्थिउमुच्छहे अन्नो ।। वृ-शिष्याः प्रातीच्छिकाश्च भिक्षां प्रविष्टाश्चिन्तयन्ति । सूरिरपि भिक्षार्थं निर्गतो भविष्यति, ततो वयंप्रतिश्रयंगत्वा कस्य पुरत आलोचयिष्यामः कस्य वा भक्तं पानं वा दर्शयिष्यामः ।कंचान्यं साधु तत्र गताःच्छन्दयामो निमन्त्रयामो यतो भिक्षामटत्याचार्ये कोऽन्यः साधुः स्थातुमुत्सहते, । सर्वोऽपि भिक्षां यातीतिभावः । तथा हि-सर्वे साधवो भिक्षामटत्याचार्ये चिन्तयन्ति । यदि स्वयमाचार्यो भिक्षां हिण्डते कास्माकं शक्तिः पश्रात्स्थातुं वयमपि यास्यामः । एवं सर्वस्यापि गमने निमन्त्रणापि कस्य स्यादिति विचिन्त्य बहिरेव समुद्दिश्य वसतावागच्छेयुरितिगतंमेढिद्वारमिदानीमकारकद्वारमाह[भा.२५८०] नानिते अकारंगंमीदव्वे पडिसेहणा हवतिदुक्खं ।
रायनिमंतणगहणेसणक्खिवावारणा दुक्खं ।। वृ-भिक्षामटतआचार्यस्य यदकारकंतस्यतभिक्षार्थं निष्काशितंतस्मिन् अकारकंद्रव्ये भिक्षार्थं निष्काशितेप्रतिषेधनंममैतदकारकमन्यदेहीतिवक्तुंलज्जातोभवतिदुःखं,यदि पुनर्लज्जांमुक्त्वा भणति तदानन्तरवक्ष्यमाणगाथाद्वयोक्ता दोषास्तथा भिक्षामटन्नाचार्यो राज्ञा मत्तवारणकस्थितेन दृष्टस्ततः आकारयित्वाभणितोममगृहेभिक्षांगृह्णीत ।सप्राहनकल्पतेराजपिण्डइति,एवं निमन्त्रणानन्तरमग्रहणे राज्ञा भणयते-साधो किं तव पतन्द्रहे समस्ति । ततो दर्शितेऽन्तप्रान्तादिके वासिदौ च राजा तत् दृष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org