________________
१८०
व्यवहार-छेदसूत्रम्-२-६/१४९ [भा.२५८७] एवाणाएपरिभवोबेतिदीसतियपाडिरूवंभे ।
आनेहजाणमाणा, खिसंति एवमादीहिं ।। वृ-एवमुपदर्शितेनप्रकारेणआज्ञायाः परिभव उत्पाद्यते, यथायदियूयं प्रायोग्यंन लभध्वेकथंवयं लप्स्यामहे । एवमुक्ते यद्याचार्यो ब्रूते-आर्या उद्यमेन किं न लभ्यते । तत एवमुक्ते रुष्टा ब्रुवते-दृश्यते खलु भे भवतां प्रतिहार्यंसातिश्यमाचार्यत्वं स्यवमेवं जानन्तः कस्मान्नानयत एवमादिरुच्चावचैर्वचनैः खिसंतिहीलयंति ।।गतकारकद्वारं, व्यालद्वारमाह[भा.२५८८] वालो यसाणमादी दिटुंतो तत्थ होतिछत्तेण ।
लोभे यआभिओगे विसे य इत्थीकए वावि ।। वृ-भिक्षामटतोव्यालःश्वप्रभृतिकः कदाचिल्लगतितदा महत्यपभ्राजना तत्रच दृष्टान्तश्छत्रेणयथा च्छत्रमुपरि ध्रियमाणं शोभते अधःपतितं तु न किमपि एवमाचार्योऽपि बहुभिः परिवारितो गच्छन् शोभते ।तथा भिक्षाटनप्रवृत्तस्तुश्वादिपरिगृहीतोन किमपितथा प्रतिरूपवानाचार्योभवतीतिलोभेन, गाथायां सप्तमी तृतीयार्थे, ऽभियोगो वशीकरणंस्त्रीकृतस्यात्, विषं वा केनचित्प्रद्विष्टने दीयते, [भा.२५८९] मोएउंअसमत्थाबद्धरुद्धं नच्चणंकुसिया ।
जुवतिकमणिज्जरूवो सो पुन सव्वेवितोसत्तो ।। वृ-युवतिः कमनीयरूपतया अलीकदोषसंभावनया अन्यथा बद्ध रुद्धं वा नर्तकं नटानां नायकं कुसितामोचयितुमसमर्थास्तेषांतादृकशक्त्यभावात्सपुनर्युवतिकमनीयरूपस्तान् कुसितान् सर्वानपि केनापि दोषेण बद्धान् रुद्धान् वा मोचयितुं शक्तस्ततो यथा स प्रयत्नेन रक्ष्यते, एवमाचार्योऽपि रक्षणीयोऽन्यथा दोषस्तथा चाह[भा.२५९०] एमेवायरियस्स विदोसा पडिरूववंचसो होइ ।
दिज विस भिक्खुवासोअभिजोग्ग वसीकरणमादी ।। वृ- एवमेव नर्तनस्येवाचार्यस्याप्यपरक्षितस्य दोषा भवन्ति, तथाहि सोऽपि प्रतिरूपवान् भवति, ततः कोऽपि भिक्षूपासको जिनप्रवचनप्रभावनामसहिष्णुर्विषं दद्यात् । स्त्री वा काचिद्रूपलुब्धा आभियोग्यं कुर्यात् वशीकरणादि वा प्रयुञ्जीत । यस्मादेते दोषास्तस्मात् प्रयत्नतो रक्षणीयोऽन्यथा तदभावे गणस्याप्यभावापत्तिस्तथा चाह[भा.२५९१] नच्चणहीनाव नडानायगहीना वरूपिणीवावि ।
चक्कं चतुंबहीनं नहवति एवं गणोगणिणा ।। वृ-यथा नर्तनहीना नटा, यथा नायकहीना रूपवती स्त्री, यथा च चक्रं तुम्बहीनं न भवति, एवं गणिनाचार्येण विना गणोऽपिनभवति ।। तदेवंव्याल द्वारमिदानींगणचिन्ता द्वारमाह[भा.२५९२] लाभालाभद्धानि अकारकेवा वुड्डमादेसे ।
सेहक्खएननाहिति अच्छंतो नाहितिसव्वे ॥ वृ-केन पर्याप्तं लब्धंकेन वानलब्धमितिनज्ञास्यतिस्वयंभिक्षाटने परिश्रान्तत्वात् । तथाअध्वनि मार्गे ये परिश्रान्ताः समागमनप्राघूर्णकाः तेषामिदमकारकमिदं वा कारकं तथा बालान् वृद्धान् पूर्वागतांश्चादेशान् प्राघूर्णकान् तथा शैक्षान् क्षप कांश्च करणीयसारा करणतया न ज्ञास्यति । स्वयं भिक्षापरिश्रमणपरिश्रान्तत्वात् तिष्ठन् पुनः सर्वान् यथौचित्येन ज्ञास्यतिपरिश्रमाभावात् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org