________________
उद्देशक :-६, मूल - १४९, [भा. २५६०]
१७५ . मंगलभत्तीएततो पूएति परेणजत्तेण ।। वृ- इदमनन्तरोदितं प्रातिहार्य राजा तौसलिकः श्रुत्वा ते प्रतिमे स्वयमेवात्मीयश्रीगृहके भाण्डागारे क्षिपतिमुञ्चति । ततो मङ्गलबुद्ध्या भक्त्या च परेण पूजयति । यस्मिंश्च दिवसे तेप्रतिमे श्रीगृहमानीते ततः प्रभृतिराज्ञः कोशादिषुवृद्धिरुपजाता ।आह-श्रीगृहसदृशआचार्य इत्युक्तंततएवंदृष्टान्तभावना कृता उच्यते[भा.२५६१] मंगलभत्ती अहियाउप्पज्जइ तारिसंमिदव्वंमि ।
रयणगहणंतेनं रयणप्भूतेतहायरीतो ।। वृ- श्रीगृहे द्रविणं रक्षणीयं मणिमयप्रतिमयोः पुनविणमप्यतिप्रभूतमस्ति मङ्गलबुद्धिश्च तत्रापि परमतीर्थकरभक्तिश्चेति प्रयत्नेन रक्षणेत्रीणिकारणानि । तथा चाह-मङ्गलं मङ्गलबुद्धिर्भक्तिश्चाधिका ताशे द्रव्ये समुत्पद्यते ततो रत्नग्रहणं यथा ते रत्नप्रतिमे कारणत्रयवशाद्विशिष्टेन प्रयत्नेन रक्ष्येते शुभष्येतेचतथा शिष्यैराचार्यः प्रयत्नेन रक्षणीयः शुश्रूषणीयश्च । अथैवमाचार्ये रक्षितेशुश्रूपितेच को गुणइत्यत आह । [भा.२५६२] पूर्वति यरक्खंतिय सीसा सव्वे गणिसया पयया ।
इह परलोएयगुणा हवंतितप्पूयणेजम्हा ।। वृ- गणिनमाचार्यं शिष्याः सर्वे सदा प्रयताःप्रयत्नपराःपूजयन्ति शुश्रूषन्ते च यस्मात्तत्पूजने आचार्यपूजने इहलोकेपरलोकेचगुणाभवन्ति । इहलोके सूत्रार्थतदुभयानि परलोके सूत्रार्थाभ्यामधीताभ्यां ज्ञानादिमोक्षमार्गप्रसाधनं अथवा पारलौकिकागुणा आयरिए वेयावच्चं करेमाने महानिजरे महापज्जवसाणे भवति । इत्येवमादयः गतो द्वितीयोऽतिशयः । सम्प्रति तृतीयं इच्छापहवेयावडियं - कारेज्जा इत्येवं रुपमतिशयमभिधित्सुराह[भा.२५६३] जेनाहारो उगणीसबालवुड्डस्सहोइगच्छसि ।
तो अतिसेसपभुत्तंइमेहिं दारेहिं तस्स भवे ।। वृ- येन कारणेन गणी आचार्यः स बालवृद्धस्य गच्छस्याधारस्ततस्तस्य भवत्यतिशेषप्रभुत्वं अतिशायिप्रभुत्वं तच्चैभिर्वक्ष्यमाणैरिस्वगन्तव्यम् ।। [भा.२५६४] तित्थयरपवयणे निजराय सावेक्खभत्तवोच्छेदो ।
एएहिं कारणेहिंअतिसेसा होतिआयरिए ।। वृ-आचार्यस्तीर्थकरानुकारी तथा सूत्रतोऽर्थतश्चाधीती प्रवचने तथा तस्य वैयावृत्त्यकरणे महती निर्जराभवति, तथाशिष्याः प्रातीच्छिकाश्चात्मानुग्रहबुद्ध्या सुरे।यावृत्यं कुर्वन्तः सापेक्षाभवन्ति,। सापेक्षाणां च भूयान् ज्ञानादिलाभो महती निर्जरा इतरे त्वकुर्वन्तो निरपेक्षास्तेषांस महान् संसारस्तथा भक्तावाचार्यस्य क्रियमाणायां सकलस्यापि गच्छस्यानुग्रहकरणात्तीर्थस्याव्यवच्छेदः कृतो भवति । एतैः कारणैराचार्यस्य सूत्रोक्ता अतिशेषाभवन्त्यन्ये वक्ष्यमाणा इति द्वारगाथासंक्षेपार्थः ।। [भा.२५६५] देविंदचक्कवट्टी मंडलियाईसरा तलवराय ।
अभिगच्छंति जिणंदेतो गोयरियं न हिंडंति ।। वृ- जिनेन्द्रान् भगवत उत्पन्ने ज्ञाने देवेन्द्राः शक्रप्रभृतयश्चवर्तिन उपलक्षणमेतत् यथायोगं वासुदेवा बलभद्राश्च तथा मण्डलिकाः कतिपयमण्डलप्रभव ईश्चरास्तलवराश्चाभिगच्छन्ति ततस्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org