________________
१७४
व्यवहार-छेदसूत्रम् -२-६/१४९ लोकोत्तरिको विनयो बलिकः । अत्रैवापवादमाह- . [भा.२५५४] बितियपयं असतीए अन्नाए उवस्सय वसागारो ।
नपवत्ततिसंतेवीजेय समत्थासमंतेहिं ।। [भा.२५५५] कुप्पहादीनिग्गमणंनातिगभीरे अपञ्चवायंमि ।
वोसरियं मियगुरुणा निसिरंतिमहंतदण्डधरा ।। वृ-द्वितीयपदमपवादपदमधिकृत्य संज्ञाभूमिमाचार्यो व्रजेत् । तदेव द्वितीयपदमाह-उपाश्रयश्च पश्चात्कृते संज्ञाभूमिर्नास्ति । ततस्तस्या असति बहिर्ब्रजेत् । अन्नाएत्ति यत्र न ज्ञायते । एष आचार्यस्तत्रापिबहिर्ब्रजेत् । अथवा उपाश्रयेसागारिको विद्यतेततोबहिर्याति, कस्यापिपुनरुपाश्रयस्य पश्चात्कृतेविद्यमानेऽपिसंज्ञानप्रवर्ततेसोऽपिबहिर्याति । एतैःकारणैर्बहिर्गमनेजातेयेसमास्तरुणाः साधवः तैः समं याति । तत्र यानि कुपथादीनि कुरथ्यादीनि तैर्गन्तव्यं तैर्गच्छतोऽपि प्रायः पूर्वोक्ता दोषानभवन्ति, तत्रापियन्नातिगंभीरंनातिविषमप्रत्यवायंप्रत्यवायविरहितंतत्राचार्यःसंज्ञांव्युत्सृजति येषां च सहायानां हस्ते महान्तो दण्डकास्ते महादण्डधराश्चतसृष्वपि दिक्षु संरक्षणपरायणास्तिष्ठिन्ति । व्युत्सृष्टे च गुरुणा पुरीषे ते महादण्डधरा वनस्तरन्ति कस्मादेवं रक्षा क्रियते इति चेत् कुलस्य तदायत्तत्वात्।उक्तंचजंमिकुलं आयत्तंतंपुरिसंआयरेणरक्खाहि ।। इत्यादि कथं पुनःसरक्षितव्य[भा.२५५६] जहरायातोसलिओमणिपडिमा रक्खएपयत्तेण ।
तह होइरक्खियव्यो सिरिधरसरिसोउआयरितो ।। वृ-यथा राजा तौसलिको मणिप्रतिमेच प्रयत्नेन रक्षति तथा भवत्याचार्यो रक्षितव्यो यतः श्रीगृहसदृश एष आचार्य अथकेतेप्रतिमे इत्यत आह[भा.२५५७] पडिमुप्पत्ती वणिए उदही उप्पातोउवायणंभीतो ।
रयणदुगेजिनपडिमाकरेमिजइ उत्तरे विग्यं ।। [भा.२५५८] उप्पाउवसमउत्तरणमविग्धं एक्कपडिमकरणंवा ।
देवयच्छंदेन ततोजाया बितीए विपडिमातो ।। वृ- प्रतिमायारुत्पत्तिर्वक्तव्या सा चैवमेकस्य वणिज समुद्रं प्रवहणेनावगाढस्योत्पात उपस्थितस्ततः स वणिक् भीतः सन् औपयाचितिकं करोति । यथा यदेतदौत्पादिकमुपशाम्यति अविघ्नेनोत्तरामि च ततोऽनयोर्द्वयोर्मणिरत्नयोद्धे मणिमय्यौ जिनप्रतिमे कारयिष्यामि । एवमौपयाचितिके कृते देवतानुभावेनोत्पातिकमुषशान्तमविध्नं समुद्रोत्तरणमभूत् । स चोत्तीणः सन् लोभेन एकसिमन्मणिरत्ने एकां जिनप्रतिमां कारयति । ततो देवतया द्वितीयेपि मणिरत्ने द्वितीया जिनप्रतिमा कारिता । तथा चाह-देवताच्छन्देन ततोजाता द्वितीयेऽपिमणिरत्नप्रतिमा ।। [भा.२५५९] तोभत्तीएवणितोसुस्ससइता परेणजत्तेणं ।
तादीवएणपडिमा, दीसंतिहरा उरयणाई ।। वृ-ततः प्रतिमाद्वयकारापणानन्तरं ते प्रतिमे वणिग् भक्त्या परेण यत्नेन शुश्रूषते । ततस्तयोश्च प्रतिमयोरिदं प्रातिहार्यं ते प्रतिमे यावद्दीपकः पार्थे ध्रियते तावद्दीपकेन हेतुना प्रतिमे दृश्यते । इतरथा दीपकाभावेसप्रकाशेऽपिप्रकाशे मणिरत्नेश्येते ।।
[भा.२५६०] सोऊण पाडिहेरंरायाघेत्तूण सिरिहरेछुहति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org