________________
१७२
व्यवहार-छेदसूत्रम्-२-६/१४९ वृ- विचारं विचारभूमिं गत्वा यावत् तावत्सूत्रार्थपरिहानिः । इयमत्र भावना-संज्ञाभूमिदूर भवेत्सूत्रपौरुष्यामर्थपौरुष्यांचार्धकृतायांआचार्यःसंज्ञावान्जातस्ततोगतः संज्ञाभूमिंततः उद्घाटायां पौरुष्यामर्धपौरुष्यांकालवेलायांसमागतस्ततः सूत्रार्थपरिहानिः । तद्भावाच्चशिष्याःव्रतीच्छिकाश्चान्यं गणं व्रजन्ति, ततो गच्छस्यापि परिहानिस्तत्रैव पुनरुपाश्रये संज्ञाया व्युत्सर्जने सूत्रार्थेषु साधवो न सीदन्ति । अत्र चावश्यकं कुर्वन्नकुर्वन् कुमारो दृष्टान्स्तमेवभावयति[भा.२५४७] तीरगएववहारेखीरगतेहोतितदिह उट्ठाणे।
कोसस्स हानि परचमुपेल्लणरजस्स अपसत्थे ।। वृ- कुमारस्यास्थाने समुपविष्टस्यार्थिनः प्रत्यर्थिनश्च व्यवहारेणोपस्थितास्तेषां चोत्तरोत्तरेण व्यवहरतांव्यवहारस्तीरं गतः, ।परंनाद्यापिसमाप्तिमुपयाति । तस्मिंश्चासमाप्तेव्यवहारेसतिराजकुमारः संज्ञावान् जातस्तत उत्थाय संज्ञाभूमिं गतः । स च यावन्नायाति तावदर्थिनः प्रत्यर्थिनश्च क्षीरोदकसंयोगादिवदेकीभूतास्ततो राजकुमारस्य प्रत्यागतस्य ते ब्रुवते वयं परस्परं सुस्थीभूताः । एवं सदा कुर्वन्समस्तादपिलक्षादिप्रमाणान्दण्डाय पदात्परिभ्रष्टस्ततः कोशस्य हानिर्जाता ।तांचज्ञात्वा परचमू: परबलमागतंतया च राज्यस्य प्रेरणमेषोऽप्रशस्ते दृष्टान्तः । प्रथस्तेपुनदृष्टान्तःस्वयंभावनीयः। स चायं-प्रथमत एवावश्यकमुच्चारादेः कृत्वा आस्थाने समुपविशति उपविष्टो यदि संज्ञावान् भवति । ततः प्रच्छन्ने प्रदेशे व्युत्सृजति । एवं तस्य कुर्वतः प्रभूतं प्रभूततरं दण्डाय पदं जातं । तथा च सति कोशस्यमही वृद्धिस्ततः परबलस्य प्रेरणं राज्यान्तरसंग्रहः । एष दृष्टान्तोऽयमर्थोपनयः । य आचार्यो बहिः संज्ञाभूमिं व्रजति, तस्य प्रागुक्तप्रकारेण सूत्रार्थपरिहानिस्तत्परिहान्या गच्छस्यापि परिहानिः शिष्याणांप्रातीच्छिकानांचान्यत्र गणान्तरेगमनात् । यस्तुतत्रैवोपाश्रयेव्युत्सृजतितस्य न किञ्चिदपि परिहीयते इतिसर्वं सुस्थं । एतदेवाह[भा.२५४८] वेलं सुत्तत्थाणंनभंजए दंडियादिकहणंवा ।
पच्छणअमयकोसे पुच्छा पुनसाहणा विनए ।। वृ-यथा बहिर्नगन्तव्यमेवं ग्रामादीनामन्तरेऽपि सूत्रार्थानामपरिहानिमित्तं दण्डिकादीनामागतानां धर्मकथायाअविघ्ननिमित्तंचसंज्ञाव्युत्सृजनायनगन्तव्यं किन्तूपाश्रस्यान्तर्युत्सृजनीयम् ।येनसूत्रार्थं वेलायांनभनक्ति । नापिदण्डिकादीनामागतनांधर्मकथनं विघ्नयति । पूर्वमेवचोपयोगः कर्तव्यः । किं मम संज्ञा भवेन्न वा तत्र यदि शङ्का तदा कृतावश्यकेन सुत्रपौरुष्यामर्थपौरुष्यां च सूत्रार्थप्रदानायोवेष्टव्यम् । तत्रापिन तावदासितव्यं यावदवश्यमुत्थेयं भवति । किन्त्वग्रे अत्रार्थे निदर्शनमेक आचार्य आवश्यकंशोधयित्वा तिष्ठति, दण्डिकश्चधर्मश्रवणार्थमागतआचार्येणधर्मकथाप्रारब्धा। स च धर्मकथाक्षिप्तो राजकुमारो धर्मं शृण्वन्नभीक्ष्णमभीक्ष्णं कायिकी व्युत्सृजनायोत्तिष्ठति । आचार्यस्य चप्रच्छन्नोभृतकोशःसमर्प्यते ।प्रच्छन्नंकायिकी मात्रकंसाधवःसमर्पयन्ति ।तत्रकायिकीः व्युत्सृजति । ततोविनयेलोकोत्तरिकेबलवतिराज्ञः पृच्छा आचार्यस्य कथनमेतदेव विभावयिषुरिदमाह[भा.२५४९] निद्धाहारो वि अहं असइंउठेमिन 'स' कहयंतो ।
पासगतोमन्ने मत्तं तत्तरिय पणामेइ ।। वृ- राजा चिन्तयति ममास्ति स्निग्ध आहारस्तथापि.कायिकी व्युत्सर्गाय पुनः पुनुत्तिष्ठामि ।। आचार्यस्तुकथयन्क्षाहरोऽपिकायिकी व्युत्सर्गायनोत्तिष्ठतिनूनंमन्ये यएषआचार्यस्यपास्थितः For Private & Personal Use Only
www.jainelibrary.org
Jain Education International