________________
१७१
उद्देशकः-६, मूल - १४९, [भा. २५४१]
खरियमुहसंढगंवा लोभेउतिरिक्खसंगहणं ।। वृ-गुणवानाचार्य इति कृत्वा सर्वो लोक आचार्यस्यावृतोऽभवत् प्रणतोऽभूतधिगजातीयानांच केषाञ्चित्पापीयसांतथापूजामाचार्यस्यदृष्ट्वामहामत्सरस्ततोमात्सर्येणसंज्ञाभूमिगतमाचार्यं प्रतिचर्य च्छन्ने प्रदेश मरुको ब्राह्मणः कोऽपि जीविताद्ध्यपरोप्य गर्तादिषु प्रच्छन्ने प्रदेशे स्थगयेत् । तथा खरिकामुखी दासीं नपुंसकं वा प्रलोभ्य तत्र प्रेष्य संग्रहं कुर्यात् । तथा मैथुनमेष सेवमानो गृहीतस्ततः उड्डाहःस्यात्तथाऽनाभोगेनाचार्योवनादिगुपिलमवकाशंसंज्ञाव्युत्सर्जनायप्रविष्टः स्यात्तत्रचतिरिक्खत्ति तिर्यग्योनिका गर्दभ्यादिकापूर्वगतापश्चाद्वाप्रविष्टाभवेत् । तांचकेचित्प्रत्यनीका दृष्ट्वा उड्डाहंकुर्युः । मूलगाथायां यदुक्तंतिरिक्खादीति । तत्रादिशब्दव्याख्यानार्थमाह[भा. २५४२] आदिग्गहणाउब्भामिगाव तहा अन्नतित्थिगावावि ।
अहवा वि अन्नदोसा हवंतिसेवादिमादीया ।। वृ-आदिग्रहणात् उद्भामिका कुलटा तथाअन्यतीर्थिकी वा परिगृह्यते । सा तस्मिन् गहने पूर्वगता पश्चाद्वाप्रविष्टाभवेत् । तऊवात्मपरोभयसमुत्थादोषाःसंग्रहणादयश्चप्रागुक्ताः ।अथवा इमेवक्ष्यमाणा अन्ये वाद्यादयो दोपाभवन्ति तानेव संजिघृक्षुरिगाथामाह[भा.२५४३] वादी दंडियमादी सुत्तत्थाणंव गच्छपरिहानी ।
आवस्सगदिटुंतो कुमार अकरते करतेय ।। वृ-वादि दण्डिकादयोवादिदण्डिकादिविषयाबहवो दोषास्तथासूत्रार्थानांगच्छस्य च परिहानिः । अथवा सूत्रार्थानां परिहानिर्गच्छे चज्ञानादीनांपरिहानिस्तथा आवश्यकं उच्चारावश्यकं कुवन् अकुर्वंश्च कुमारो दृष्टान्तः एष द्वारगाथासंक्षेपार्थः ।। साम्प्रतमेनामेव विवरीषुः प्रथमतो वादिद्वारमाह[भा.२५४४] सन्नागतोत्ति सिढेभयातिसारोत्तिबेतिपरिवादी ।
माहोहिरिसिवज्झावच्चामि अलं विवाएण ।। वृ-कोऽपि परप्रवादी बहुश्रुतमाचार्यं लोकपूजितं श्रुत्वा तेन समं वादं करिष्यामीत्यागतो भवेत् । आचार्यश्चसंज्ञाभूमिंतदागतस्तेन चागतेनवसतौ पृष्टंक्कआचार्याः? साधुभिःकथितमाचार्याः संज्ञाभूमि गताः एवं श्रुत्वा स परप्रवादी ब्रूयात्स ममभयेन पलायित्तो यदि वामम भयेनातसारो जातः । अथवा मा भविष्यत्येषां हत्येतिव्रजामि अलंपर्याप्तं विवादेन । अधुनादंडियमादिति व्याख्यानयति[भा.२५४५] चंदगवेज्जासरिसं आगमनंरायइड्डिमंताणं ।
पव्वजसागभट्ट इच्चादिगुणाणपरिहानी ।। वृ- यथा इन्द्रपुरे इन्द्रदत्तस्स राज्ञः सुतेन कथमपि पुत्तलिकाक्षिचन्द्रकस्य वेधः कृतस्तत् सदृशं राज्ञऋद्धिमतां वान्येषामाचार्यसमीपे आगमनंआचार्येचसंज्ञाभूमिंगतेदण्डिकादिरागतोभवेत् । ततः संज्ञाभूमिंगतश्चाचार्यइतिश्रुत्वा प्रतिवर्तते यदि पुनःसंज्ञाभूमिंनगता आचार्याभवेयुस्ततोधर्मंश्रुत्वा कदाचित्ते प्रव्रज्यां गृह्णीयुः । प्रव्रजितेषु च राजादिषु महती प्रवचनप्रभायना तथा श्रावकत्वं केचित्कदाचित्प्रतिपद्येरन् । यथा भद्रका वा भवेयुस्तथा च चैत्यसाधूनां महानुपग्रहः । संज्ञाभूमिगमने चैतेषां गुणानांहानिः । सम्प्रतसुत्तत्थाणंच गच्छे परिहाणी इत्येतद्व्याख्यानार्थमाह. [भा.२५४६] सुत्तत्थे परिहानी वीयारंगंतुजा पुनो एइ। . .
तत्थेव यवोसरणेसुत्तत्थेसुंनसीयंति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org