________________
१६९
उद्देशक :-६, मूल - १४९, [भा. २५३१] [भा.२५३१] परितावाअंतरायादोसा हुंतिअभुंजणे।
भुंजणे अविणादीयादोसा तत्थभवंतिय ।। वृ- एवं क्षपकस्य विकृष्टतपसा क्लान्तस्य प्रतीक्षणेनाभोजने महान् परितापो भवति, अन्तरायं चोपजायते । अथ भुङ्क्ते तर्हि भोजने तत्राविनयादयोऽविनयः प्रतीत आदिशब्दाद दृष्टानालोचितभोजने अदत्तादानदोषपरिग्रहोदोषाभवन्तिग्लानमधिकृत्याह[भा.२५३२] गिलानस्सोसहादी उनदेति गुरुणो विणा ।
ऊनाहियंवदेजाहि, तस्सवेलातिगच्छति ।। वृ- ग्लानस्यौषधादिकं साधवो गुरुणा विना न ददाति, आदिशब्दात् भोजनपरिग्रहः, यदि वा ऊनमधिकंवादद्युस्तस्य च ग्लानस्याचार्य प्रतीक्षमाणस्य वेला तिगच्छतिसम्प्रतिसाधूसन्नी इति[भा.२५३३] पाहुणमागंतुमना वंदिय जोतेसि उणहसंतावो ।
पारग पाडिच्छंतेसद्धे वाअंतरायंतु ।। वृ-प्राघूर्णकाः केचित्साधवआगतास्तेगन्तुमनसस्तेयद्याचार्यमवन्दित्वाअनापृच्छयागच्छन्ति,। ततोऽविनयादयो दोषास्ततः प्रतीक्षमाणास्तिष्ठन्ति आचार्य श्चचिरेण वसतिं प्रविष्टस्तावदिवस आसमन्तत्तप्तोऽभवत् ततो गुरुं वन्दित्वा व्रजतां य उष्णसन्तापस्तेषां स आचार्यनिमित्तकस्तथा श्राद्धेऽष्टम्यादिषुपर्वसुकृताभक्तेपानके आचार्य प्रतीक्षमाणेअन्तरायं कृतं भवति । उपसंहारमाह[भा.२५३४] जम्हा एतेदोसा तम्हागुरुणान चिठियव्वंतु।
भिक्खूण चिट्ठियव्वंतस्सन किंदोस होतेए ।। वृ- यस्मादे दोषास्तस्मात् गुरुणा न वसेतर्बहिः स्थिरं स्थातव्यं, । भिक्षुणा पुनश्चिरमपि स्थातव्यं यावच्चलः सागारिकोऽपयातिततो बहिः पादान्प्रमृज्यान्तर्वसतेः प्रवेष्टव्यम् । अत्रचोदक आह-तस्य भिक्षः किमेतेअनन्तरोदिता दोषानभवन्ति? ।आचार्य आह[भा.२५३५] अनेगबहुनिगमणेअब्भुट्टणभाविया य हिंडता ।
दसविहवेयावच्चेसग्गामेबहिंचवायामो ।। [भा.२५३६] सी उण्हसहाभिक्खुनय हानी वायणादिया तेसिं ।
. गुरुणो पुनतेनत्थी तेन पमजंतोखेयन्नो ।। वृ- अनेकैः कारणैः बहून् वारान् निर्गमनं बहुनिर्गमनं तस्मिन् तथा गुर्वादीनामभ्युत्थाने आसनप्रदानादौ च तथा भिक्षार्थं हिंडमानाभाविता व्यायामितशरीराः यदुक्तमनैकैः बहुवारं निर्गमनं, तत्रकारणान्याहदशविधवैयावृत्त्यनिमित्तं । स्वग्रामेबहिः परयामेऽनेकवारमनेकधाव्यायामोऽभवत् । तथा शीतोष्णसहा भिक्षवो न च तेषां भिक्षूणां वाचनादिका वाचनादिविषया हानिर्गुरोः पुनस्तेऽनेकवारमनेकबहुनिर्गमनादयो न सन्ति । ततस्तृष्णाद्यध्यासितुमसहिष्णव आचार्या-वसते बहिः सांगारिके तिष्ठति लघुवसतेरन्तः प्रविशन्ति, ।ततः खेदज्ञेन कुशलेन पादान्प्रमार्जयन्ति । [भा.२५३७] धुवकम्मियं वनाउंकजेणणेण वा अनतिपातिं ।
अव्वक्खित्ताउत्तंन उदिक्खतिबाहिभिक्खूवि ।। वृ- वसतेर्बहिः सागारिकं ध्रुवकमिकं वा लोहकारादिकमन्येन वा कार्येणान्यमपि सागारिक-. मनतिपातितमगच्छन्तं तथा अव्याक्षिप्तमायुक्तं च ज्ञात्वा भिक्षुरपि बहिर्नोदीक्षते न प्रतीक्षते ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org